SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् 'सीहसेणं रायं' सिंहसेनं राजानं 'एवं वयासी' एवमवादीत्-एवं खलु सामी एवं खलु हे स्वामिन् ! 'मम' मम 'एगणपंचसवत्तीसयाणं' एकोनपञ्चसपत्नीशतानाम् ‘एगणपंचमाइसयाई' एकोनपञ्चमातृशतानि सपत्नीनां नवनवत्यधिकचतुः-शतमातरः 'इमीसे कहाए' अस्याः-वक्ष्यमाणायाः कथायाः 'लट्टाई समाणाई' लब्धार्थानि सन्ति 'अण्णमण्णं' अन्योन्यं परस्परं 'सदाति' शब्दयन्ति= आह्वयन्ति, 'सदावित्ता' शब्दयित्वा ‘एवं वयासी' एवमवादिषुः एवं वक्ष्यमाणप्रकारेण विचारयन्ति स्म-एवं खलु 'सीहसेणे राया' सिंहसेनो राजा 'सामाए देवीए मुछिए४' श्यामायां देव्यां मूच्छितो गृद्धो ग्रथितोऽध्युपपन्नः सन् 'अम्हं धूयाओं अस्माकं दुहितः ‘णो आढाइ णो परिजाणाइ' नो आद्रियते नो परिजानाति 'जाव' यावतअग्निविषादिप्रयोगेण मां मारयितुम्, एवं विचार्य ताः एकोनपञ्चशतमातरः मम 'अंतराणि य' अन्तराणि च अवसराणि 'छिदाणि य' उप्फेणियं सीहसेणं रायं एवं पयासी' सिंहसेन राजा द्वारा इस प्रकार पूछी गई श्यामा देवी बडे ही क्रोध के साथ इस प्रकार बोली 'एवं खलु सामी ममं एगणपंचसवत्तोसयाणं एगृणपंचमाइसयाई इमीसे कहाए लढाई समाणाई अण्णमण्ण सदावेति सदावित्ता एवं क्यासी' स्वामिन् ! मेरी इन एक कम पांचसौ सौतोंके एककम पांच सौ माताओं ने इस समाचार को जानकर परस्पर में मिल कर गुप्त मंत्रणा की है और उसमें उन्होंने ऐसा विचार किया है ‘एवं खलु सीहसेणे राया सामाए देवीए मुच्छिए४ अम्हं धूयाओ णो आढाइ णो परिजागाइ जाव अंतराणि य छिदाणि य विरहाणि य पडिजागरमाणीओ विहरंति' कि यह सिंहसेन राजा श्यामा देवी में ही अतिशय अनुरक्त है, इससे यह हमारी पुत्रियों की ओर समाणी उप्फेण-उप्फेणियं सीहसेणं रायं एवं वयासी' सिडसेन. २१०-2 24 પ્રમાણે પૂછયું ત્યારે, શ્યામા દેવી મહા ક્રોધની સાથે આ પ્રમાણે કહેવા લાગી. 'एवं खलु सामी ममं एगणपंचसत्तिसयाणं एगणपंचमाइसयाइं इमीसे कहाए लट्ठाइं समाणाई अण्णमण्णं सदाति सदावित्ता एवं वयासी' स्वामिन् ! भारी ચારસે નવાણુ શેક છે તેમની દરેક માતાઓએ મારી સાથેના તમારા પ્રેમની હકીકત જાણે છે તેથી તે સૌએ મળીને આ પ્રકારની છાની–ગુપ્ત વિચારણા કરી છે. અને तमा मेवो पिया ज्ये छे. 'एवं खलु सीहसेणे राया सामाए देवीए मुच्छिए४ अम्हं धृयाओ णो आढाइ ण परिजाणाइ जाव अंतराणि य छिद्दाणि य विरहाणि य पडिजागरमाणीओ विहरंति' ते-सिंहसेन रात श्यामावीमा अतिशय આસકત છે. તેથી તે રાજા, અમારી પુત્રીઓની સામે દૃષ્ટિ પણ કરતા નથી તેમજ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy