SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु. १, अ० ९, देवदत्तावर्णनम् ६२३ डगबंधणं उकित्तकण्णणासं जाव सूले भिज्जमाणं पासइ, पासित्ता इमे अज्झथिए ४ तहेव णिग्गए जाव एवं वयासी-एसि णं भंते! ते इत्थिया पुवभवे का आसी? ॥ सू० २ ॥ टीका तेणं कालेणं' इत्यादि । ! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'सामी' स्वामी श्रीमहावीरस्वामी 'समोसड्ढे' समवस्तः समागतः 'जाव' यावत्-भगवदागमनं श्रुत्वा 'परिसा णिग्गया' परिषनिर्गता-राजापि निर्गतः, भगवन्तं वन्दित्वा नमस्कृत्य यावत् पर्युपास्ते । धर्मः कथितः । धर्मकथां श्रुत्वा भगवन्तं वन्दित्वा नमस्कृत्य परिषत् प्रतिगता, राजापि प्रतिगतः । इति पूर्ववद् बोध्यम् । 'तेणं कालेणं तेणं समएणं तस्मिन् काले तस्मिन् समये भगवतो महावीरस्य 'जेटे अंतेवासी' ज्येष्ठोऽन्तेवासी-ज्येष्ठशिष्यः गौतमस्वामी स्वाध्यायप्रतिलेख 'तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं सपएणं' उस काल एवं उस समय में 'सामी समोसड्ढे' श्रमण भगवान महावीर स्वामी ग्रामानुग्राम विहार करते हुए रोहितक नगर के पृथिवीअवतंसक बगीचे में पधारे । 'जाव परिसा णिग्गया' भगवान का आगमन सुनकर नगरवासी जन एवं राजा प्रभु के दर्शन करने एवं उनसे धर्मकथा सुनने के लिये उस बगीचे में एकत्रित हुए । सबने भगवान को वंदना नमस्कार किया। और उनकी पर्युपासना की । प्रभु ने धर्मदेशना दी । धर्मदेशना सुन कर जनता एवं राजा वंदना नमस्कार कर वहां से अपने२ स्थान को गये 'तेणं कालेणं तेणं समएण' इसी काल और इसी समय 'जेठे अंतेवासी' ' तेणं कालेणं' त्यादि. तेणं कालेणं तेणं समएणं' a sea ते समयने विष 'सामी समोसड्ढे' શ્રમણ ભગવાન મહાવીર સ્વામી ગ્રામાનુગ્રામ વિહાર કરતા કરતા રહિતક નગરનાં પૃથિવીभवत समयमा पार्या. 'जाव परिसा णिग्गया' मावानभागमान सलमान નગરનિવાસી માણસે અને રાજા સૌ મળીને પ્રભુના દર્શન કરવા અને તેમની પાસેથી ધર્મકથા સાંભળવા માટે તે બગીચામાં એકઠા થયા, અને સૌએ ભગવાનને વંદન–નમસ્કાર કર્યા, અને તેમની પર્યપાસના કરી. પ્રભુએ ધર્મકથા કહી સંભળાવી, પછી–નમસ્કાર शने सो त्यांचा पोताना स्थान गया. 'तेणं कालेणं तेणं समएणं' भने ते समयने विधे, 'जेठे अंतेवासी' पान मडावी२ना मोटा शिष्य गौतम स्वामी શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy