SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ५९२ विपाकश्रुते सागेहि य सोहि य तलिएहि य भजिएहि य सुरं च५ आसाएमाणे ४ विहरइ । तए णं से सिरीए महाणसिए एयकम्मे ४ सुबहु पावकम्मं समजिणित्ता तेत्तीसं वाससयाइं परमाउं पालित्ता कालमासे कालं किच्चा छट्टीए पुढवीए उववण्णे ॥ सू० ३ ॥ टीका ' एवं खलु गोयमा' इत्यादि । भगवानाह - एवं खलु ' गोयमा' हे गौतम । ' तेणं कालेणं तेणं समरणं' तस्मिन् काले तस्मिन् समये 'इहेब जम्बूदीवे दीवे' इहैव जम्बूद्वीपे द्वीपे 'भारहे वासे' भारते वर्षे 'मंदिपुरे णामं यरे' नन्दिपुरं नाम नगरं 'होत्था' आसीत् । तत्र 'मित्ते राया' मित्रनामको राजा आसीत् । ' तस्स णं मित्तस्स रन्नो' तस्य खलु मित्रस्य राज्ञः 'सिरीए नाम ' श्रीको नाम 'महाणसिए' महानसिक: = अन्नपाचकः 'होत्था' आसीत् । स कीदृशः ? 'अहम्मिए' अधार्मिकः 'जाव दुष्पडियाणंदे' यावत् दुष्प्रत्यानन्दः = दुष्परितोष:अधर्माचरणे विरतिरहितः । ' तस्स णं ' तस्य खलु 'सिरीयस्स' श्रीकनाम्नः 'महाणसियस्स' महानसिकस्य 'बहवे' बहवो 'मच्छिया य' मात्स्यिकाश्च = मत्स्य ' एवं खलु गोयमा० !' इत्यादि । 'एवं खलु गोयमा' हे गौतम 'तेण कालेणं तेणं समरणं' अवसर्पिणी काल के चतुर्थ आरे में 'इहेव जंबूदीवे दीवे' इस जंबूद्वीप के 'भारहे वासे' भरत क्षेत्र में 'नंदिपुरे णामं णयरे होत्था' नंदिपुर नामका एक नगर था । 'मित्ते राया' इस का राजा का नाम मित्र था 'तस्स णं मित्तस्स रण्णो सिरीए णामं महाणसिए होत्था' राजा का एक रसोइया था जिसका नाम श्रीक था । ' अहम्मिए जाव दुप्पडियाणंदे' यह महा अधार्मिक एवं दुष्प्रत्यानंद - दुष्परितोष - अधर्माचरण में विरति से विहीन था । ' तस्स एवं खलु गोयमा ? ' त्याहि. " एवं खलु गोयमा !' हे गौतम! ' तेणं कालेणं तेणं समएणं अवसर्पिणी असना थोथा मारामा, 'इहेव जंबूद्दीवे दीवे ' दीयनां ' भारहे , वासे ' भारत क्षेत्रमा 'गंदिपुरे णामं णयरे होत्था ' नंहिपुर नामनु ! नगर तु, 'मित्ते राया त्यांनां शन्ननु नाम भित्र तु ' तस्स णं मित्तस्स रणो सिरीए णामं महाणसिए होत्था' ते रामने मे रसोय तो-नेनुं नाम श्री हेतु, ' अहम्मिए जाव दुष्पडियाणंदे ' ते महा अधर्भी मने दुष्प्रत्यानं हि - दुष्परितोषअधर्भाथरशुभां प्रसन्न हतो, 'तस्स णं सिरीयस्स महाणसियस्स बहवे मच्छिया શ્રી વિપાક સૂત્ર ,
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy