SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ॥ अथ अष्टमम् अध्ययनम् ॥ ॥ मूलम् ॥ जइ णं भंते अट्रमस्स उक्खेवो! एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सोरियपुरं णयरं, सोरियवडिंसगं उज्जाणं, सोरिओ जक्खो, सोरियदत्तो राया। सोरियपुरस्स णयरस्स बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं एगे मच्छंधपाडए होत्था। तत्थ णं समुददत्ते णामं मच्छंधे परिवसइ अहम्मिए जाव दुप्पडियाणंदे। तस्स णं समुद्ददत्तस्स मच्छंधस्स समुददत्ता णामं भारिया होत्था अहीण। तस्स णं समुददत्तस्स मच्छंधस्स पुत्ते समुददत्ताए भारियाए अत्तए सोरियदत्ते णामं दारए होत्था अहीण० ॥ सू० १॥ टीका 'जइ णं भंते' इत्यादि । 'जइ णं भंते' यदि खल हे भदन्त ! 'अटमस्स उक्खेवो' अष्टमस्योपक्षेपःप्रारम्भवाक्यम् तथाहि-'समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं सत्तमस्स अज्ज्ञयणस्स अयमढे पण्णत्ते, अद्वमस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अहे पण्णत्ते' । 'तए णं से सुहम्मे अणगारे जम्बू अणगारं एवं अष्टम अध्ययन । 'जइ णं भंते ! अट्ठमस्स उक्खेवो' इत्यादि । इससूत्र के कथन का समन्वय इस प्रकारसे समझना चाहिये 'समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं सत्तमस्स अज्झयणस्स अयमढे पण्णत्ते, अट्ठमस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अटे पण्णत्ते ! तए णं से सुहम्मे अणगारे जंबु अणगारं एवं वयासी'। આઠમું અધ્યયન 'जइ णं भंते अट्ठमस्स उक्खेवो , त्याह. मा सूत्रमा डसा उथननु समन्वय सा प्रमाणे समन्वन- 'समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं सत्तमस्स अज्झयणस्स अयमढे पण्णत्ते, अट्ठमस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अटे पण्णत्ते तए णं से सुहम्मे अणगारे जंबू अणगारं एवं वयासी' શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy