SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ विपाकचुते अजसुहम्मे अणगारे जंबू-अणगारं एवं वयासी-एवं खलु जंबू ! समणेणं जाव संपत्तेणं एकारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पण्णत्ता, तं जहा-दुविवागा य, सुहविवागा य ॥ सू० २॥ तेणं कालेणं' इत्यादि । तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'अज्जमुहम्मस्स' आर्यसुधर्मणः आर्यस्य सुधर्मस्वामिनोऽनगारस्य 'अंतेवासी' अन्तेवासी-शिष्यः, 'अज्जजंबू णामं अणगारे' आर्यजम्बूर्नामाऽनगारः, अस्य 'विहरती'-त्यत्रान्वयः । स कीदृशः? इत्याह-'सत्तुस्सहे' सप्तोत्सेधः सप्तहस्तप्रमाणशरीर इत्यर्थः । 'जहा गोयमसामी तहा' यथा गौतमस्वामी तथा गौतमस्वामी प्रथमगणधरो यथा भगवतीसूत्रे वर्णितस्तथायं वर्णनीय इत्यर्थः, 'जाव' यावत्' यावच्छब्देन-'समचउरंससंठाणसंठिए, वज्जरिसहनारायसंघयणे, वणगपुलगनिघसपम्हगोरे, उग्गतवे, दित्ततवे तत्ततवे, महातवे, उराले, घोरे, घोर " तेणं कालेणं" इत्यादि । (तेणं कालेणं तेणं समएणं अनसुहम्मस्स अंतेवासी अजजंबू णामं अणगारे) उस काल में और उस समय में आर्य सुधर्मा स्वामी के शिष्य श्रीजम्बूस्वामी कि जिनके (सत्तुस्सेहे) शरीर की उंचाई सात हाथ की थी (जहा गोयमसामी तहा जाव) भगवती सूत्र में प्रथम गणधर श्रीगौतमस्वामी का जिस प्रकार वर्णन किया गया है इसी प्रकार इनका भी वर्णन समझना चाहिये । सूत्रस्थ " जाव" यह पद “समचउरंससंठाणसंठिए, बजरिसहनारायसंघयणे, कणगपुलगनिघसपम्हगोरे, उग्गतवे, दित्ततवे, तत्ततवे महातवे, उराले, घोरे घोरव्वए, घोरगुणे, तेणं कालेणं' त्याहि. (तेणं कालेणं तेणं समएणं अज्जमुहम्मस्स अंतेवासी अज्जजंबू णाम अणगारे) તે કાળમાં અને તે સમયમાં આર્ય સુધર્મા સ્વામીના શિષ્ય શ્રી જંબૂ સ્વામી હતા. તેમના શરીરની ઉંચાઈ સાત હાથ હતી. ભગવતી સૂત્રમાં પ્રથમ ગણધર શ્રી ગૌતમ સ્વામીનું જે પ્રમાણે વર્ણન કર્યું છે. તે પ્રમાણે જંબૂ સ્વામીનું વર્ણન समा नये. सूत्रमा 'जाव' मे ५६ ‘समचउरंससंठाणसंठिए, वज्जरिसहनारायसंघयणे, कणगपुलगनिघसपम्हगोरे, उग्गतवे, दित्ततवे, तत्ततवे, महातवे, उराले, घोरे, घोरव्वए, घोरगुणे, घोरतबस्सी, घोरखंभचेरवासी, उच्छूढसरीरे શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy