SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५४९ वैद्यः आयुर्वेदस्य पूर्वोक्ताष्टाङ्गज्ञानपवीण आसीत् । पुनः स कीदेशः ? इत्याह'सिवहत्थे' शिवहस्तः-शिव-कल्याणम् आरोग्यमित्यर्थः, तत् हस्ते यस्य स तथा तस्य हस्तस्पर्शमात्रेण रोगी रोगमुक्तो भवतीति भावः । 'सुहहत्थे' शुभहस्तः, सुखहस्तोवा, शुभं सुखं वा हस्ते हस्तस्पर्श यस्य स तथा । 'लहुहत्थे' लघुहस्तः-लघुःव्रणचीरणशलकादिक्रियासु दक्षः हस्तो यस्य स तथा हस्तलाघवसम्पन्नः ॥मू० ४॥ ॥ मूलम् ॥ तए णं से धण्णंतरी वेज्जे विजयपुरे नयरे कणगरहस्स रन्नो अंतेउरे य अन्नेसिं बहणं राईसर जाव सत्थवाहाणं अन्नेसिं च बहणं दुब्बलाण य गिलाणाण य वाहियाण य रोगियाण य अणाहाण य सणाहाण य समणाण य माहणाण य भिक्खुगाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगइयाणं मच्छमंसाइं उवदेसेइ । अप्पेगइयाणं कच्छभमंसाई, अप्पेगइयाणं गोहामंसाई, अप्पेगइयाणं मगरमंसाइं, अप्पेगइयाणं सुसुमारमंसाइं एवं एलयरोज्झसूयरमिगससयगोमंसकरण है८। वह धन्वंतरि इन अष्टांगों का पूर्णज्ञाता था तथा इस धन्वन्तरि के हाथ में ऐसा तो यश था कि यह जिस रोगीको अपने हाथ से छू देता उसका रोग अवश्य दूर हो जाता था। यह सुख या शुभ हस्तकला था, रोगी को इसके हस्तस्पर्श से सुख का अनुभव होने लग जाता था। फोडा आदि के चीरने फाडने में यह इतना सिद्धहस्त था कि रोगी को चीरा फाडी के कष्ठका अनुभव ही नहीं होता था ॥सू० ४॥ છે. તે વિધિ જણાવનારૂં શાસ્ત્ર તે વાજીકરણ છે, ૮, તે ધન્વતરી ઉપર જણાવેલ આયુર્વેદના આઠ અંગેના પુર્ણ જાણકાર હતા, તથા એ ધવંતરીના હાથમાં એવો તે યશ હતું કે જે (રેગીને) પિતાના–તેમના હાથને સ્પર્શ થતા તેને રેગ અવશ્ય નાશ પામતા હતા, તે સુખ તથા શુભ હાથવાળા હતા, રેગીને તેના હાથને સ્પર્શ થતાં જ સુખને અનુભવ થતા હતા, ફેલ્લા આદિને ચીરવા તથા ફાડવામાં એ એટલા કુશળ હતા કે-સિદ્ધહસ્ત હતા, રોગીને ચીર–સાડમાં જરા પણ કષ્ટનો અનુભવ થતો નહિ. (સૂ) ) શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy