SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ५२४ विपाकश्रुते 'तए थे' ततः खलु 'मम' मां ण णज्जई' न ज्ञायते 'केणई' केनापि 'असुभेणं' अशुभेन कुमरणेन=कुमृत्युना 'मारिस्सई' मारयिष्यति ? 'त्तिकटु' इति कृत्वा इति विचार्य 'भीए ४' भीतः 'तत्थे' त्रस्तः 'तसिए' त्रसितः 'उन्चिग्गे' उद्विग्नःसन् 'जेणेव सिरिदामे राया तेणेव उवागच्छइ यत्रैव श्रीदामा राजा तत्रैवोपागच्छति, “ उवागच्छित्ता सिरिदामं रहस्सियगं' उपागत्य श्रीदामानं राजानं राहस्यिक-गुप्तत्तान्तं 'करयल जाव' करतल यावत्-करतलपरिगृहीतं शिरआवर्त मस्तकेऽञ्जलिं कृत्वा ‘एवं वयासी' एवमवादीत-'एवं खलु सामी नंदिसेणे कुमारे राज्जे य जाच मुच्छिए ४' एवं खलु हे स्वामिन् ! नन्दिषणः कुमारः राज्ये च यावत्-अन्तःपुरे च मूच्छितो गृद्धो ग्रथितोऽध्युपपन्नः सन् 'इच्छइ' इच्छति 'तुब्भे' युष्मान 'जीवियाओ ववरोविया' जीविताद् व्यपरोप्य 'सयमेव' स्वयमेव 'रजसिरि' राज्यश्रियं 'कारेमाणे' कुर्वन् 'पालेमाणे' पालतो 'ममं ण णज्जइ' नहीं मालूम वह मुझे 'केणइ असुभेणं कुमरणेणं मारिस्सइ' किस अशुभ-कुमरण मे मरवा देगा। 'त्तिक?' इस प्रकार सोच समझ कर वह 'भीए' डरता२ जेणेव सिरिदामे राया तेणेव उवागच्छई' वहां पहुंचा जहां वह श्रीदाम राजा था । 'उवागच्छित्ता' पहुँचकर 'सिरिदामं रायं रहस्सियगं करयल जाव एवं वयासी' उसने श्रीदाम राजा को दोनों हाथ मस्तक पर रखकर नमन किया, और इस गुप्तवार्ताका इस प्रकार कथन भी कर दिया। ‘एवं खलु सामी' हे नाथ! 'नंदिसेणे कुमारे रज्जे य जाव मुच्छिए४' नंदिसेण कुमार राज्य-राष्ट्र और अन्तःपुर में अत्यंत मृच्छित एवं गृद्ध बना हुआ है, वह 'इच्छइ तुम्भे जीवियाओ वघरोविया सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए' चाहता है Dayanwi भाप तएं णं' तो 'ममं ण णज्जई' शु म५२ ते भने 'केणइ असुभेणं कुमरणेणं मारिस्सइ । अशुभ-भ२६४थी भरावी नम' तिकट्ट' मा प्रमाणे मनमा पियारी समलने ते 'भीए' ३२ उरतो 'जेणेव सिरिदामे राया तेणेव उवागच्छइ' या त श्रीहाम २० ता त्यां पडायो 'उवागच्छित्ता' पाडांचीने 'सिरिदामं रायं रहस्सियगं करयल जाव एवं वयासी' ते श्रीम રાજાને બે હાથે માથા પર રાખીને નમન કર્યું, અને તે ગુપ્ત વાતનું આ પ્રમાણે इथन यु-मर्थात् गुप्त पात ४ी मतावी, 'एवं खलु सामी' हे नाथ! 'नंदिसेणे कुमारे रज्जे य जाव मुच्छिए ४' नसल्य शुभा२ २०४य-राष्ट्र भने मन्त:पुरमा महुरी भासत अर्थात् गृद्ध मनी गया छे ते 'इच्छइ तुब्भे जीवियाओ ववरोविया सयमेव रज्जसिरिं कारेमाणे पालेमाणे विहरित्तए ' छे छे શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy