SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुत्ते काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे 'सीहपुरे णामं णयरे' सिंहपुरं नाम नगरं 'होत्था' आसीत् । तत् कीदृशमित्याह-'रिद्ध०' इति । ऋद्धस्तिमितसमृद्धम् । 'तत्य णं सीहपुरे णयरे' तत्र खलु सिंहपुरे नगरे 'सीहरहे णामं राया' सिंहरथो नाम राजा बभूव । 'तस्स णं सीहरहस्स रणो' तस्य खलु सिंहरथस्य राज्ञः 'दुज्जोहणे नामं चारगपालए' दुर्योधनेा नाम चारकपालका कारागाररक्षकः-कोट्टपाल इत्यर्थः 'होत्था' आसीत् । कीदृशः ? इत्याह'अहम्मिए' अधार्मिकः 'जावदुप्पडियाणंदे' यावत्-दुष्पत्यानन्दः । 'तस्स गं' तस्य खलु दुजोहणस्स चारगपालगस्स' दुर्योधनस्य चारकपालकस्य 'इमे एयारूवे' एतानि वक्ष्यमाणानि एतद्रपाणि-एतादृशानि-वक्ष्यमाणपकाराणि'चारगभंडे' चारकभाण्डानिचोरादिबन्धनार्थमुपकरणानि 'होत्था' आसन् । 'तस्स णं दुज्जोहणस्स चारगपालगस्स' तस्य खलु दुर्योधनस्य चारकपालकस्य कालेणं तेणं समएणं' उस काल और उस समय में 'इहेव जंबूद्दीवे दीवे भारहे वासे' जबूद्वीप नाम के इस मध्यद्वीप में जो यह भारत क्षेत्र है उस में सीहपुरे णामं गयरे होत्था' एक मिहपुर नाम का नगर था। "रिद्ध०' यह जन धन आदि से खूब परिपूर्ण था। 'तत्थणं सीहपुरे णयरे' इस सिंहपुर नगर में सीहरहे णामं राया' एक सिंहरथ नाम का राजा था । 'तस्स गं सीहरहस्स रण्णो दुजोहणे णाम चारगपालए होत्था' इस सिंहरथ राजा का एक कारागार रक्षक था जिसका नाम दुर्योधन था। 'अहम्मिए जाव दुप्पडियाणंदे' यह महा अधार्मिक एवं दुष्प्रत्यानंद था। तस्स णं दुजोहणस्स चारगपालगस्म इमेयारूवे चारगमंडे होत्था' इस योधन चारक पालक के यहां चोरों को दंड देने के लिये इस प्रकार के उपकरण थे । 'तस्स णं दुजोहणस्म चारगपालगस्स बहूओ अयकुंडीओ' समएणं' ते स मने ते समयने विर ' इहेव जंबूद्दीवे दीवे भारए वासे' ४ पूदी५ नामना भयद्वीपमा २ भारतक्षेत्र छ तमा 'सीहपुरे णाम णयरे होत्था' मे सिंहपुर नामर्नु नगर हेतु रिद्ध० ते माणसा मन धन माहिथी. भूप सरपूर तु तत्थ णं सीहपुरे णयरे' ते सिंहपुर नगरमा 'सीहरहे णामं राया' से सि.२५ नामनी तो तस्स णं सीहरहस्स रणो दुज्जोहणे णाम चारगपालए होत्था' ते सिं २५ २ । २रागार (माना ) २६ हता, मेनु नाम हुयोधन त 'अहम्मिए जाव दुप्पडियाणंदे' ते मी ममी भने हुभत्यान तो तस्स णं दुज्जोहणस्स चारगपालगस्स इमेयारूव चारगभंडे होत्था' તે દુર્યોધન ચારક-પાલકન ત્યાં આ પ્રમાણે ચેરેને દંડ દેવા માટે ઉપકરણે રાખેલ हता. 'तस्स णं चारगपालगस्स बहुओ अयकुंडीओ तेनी पासे वादानी मोटी मोटी શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy