SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ विषाकचन्द्रिका टीका, श्रु० १, अ० ६, नन्दिसेनवर्णनम् ४८७ एणं' राजाभिषेकेण यथा राजाऽभिषेको भवति तथेत्यर्थः, 'अभिसिंचंति' अभिषिञ्चन्ति । 'तयाणंतरं च गं' तदनन्तरं च खलु 'तत्तअओमयं' तप्तायोमयं 'समजोइभूयं' समज्योतिर्भूतम् अग्नितुल्यम् 'अयोमयसंडासएणं' अयोमयसंदंशकेन 'गहाय' गृहीत्वा-हारम् अष्टादशसरिकं 'पिणडेति' पिनाहयन्ति परिधापयन्ति । 'तयाणंतरं च णं' तदनन्तरं च खलु 'अद्वहारं' अर्धहारं नवसरिकं हारं पिनाहयन्ति, ततः 'जाव' यावत्-अत्र यावच्छन्देन 'तिसरियं पिणद्वंति, पालंबं पिणढेंति, कडिसुनयं पिणदेति' इत्यादिसङ्ग्रहः । तत्र 'तिसरियं' त्रिसरिकं हारं 'पिणडेति' पिनाहयन्ति, ततः 'पालंब' पालम्ब कण्ठाभरणं 'कंठी' दोरा' इति भाषाप्रसिद्धं 'पिणटुंति' पिनाहयन्ति, ततः 'कडिसुत्नयं' कटिमूत्रकं कटयाभरणं 'पिणद्धेति' पिनाहयन्ति, इत्यादि यावत् 'पर्ट' पढे ललाटाभरणम् एवं 'मउडं' मुकुटं-शेखरकं पिनाहयन्तीति सम्बन्धः। 'चिंता तहेव' चिन्ता इन सबों से व मानो 'महया२ रायाभिसेएणं' राजा का बडा अभिषेक ही करते हों इस रीति से 'अभिसिंचंति' अभिषेक करते हैं, । 'तयाणंतरं' फिर वे उसको 'समजोइक्ष्यं तत्तअयोमयं' अग्नि जैसे लाल हुए संतप्त लोहे के 'हारं' १८ लर के हार को 'अयोमयसंडासएणं गहाय' लोहे की संडासी से पकड कर 'पिणदेति' उस के गले में पहिराते हैं, 'तयाणंतरं च णं अद्धहारं जाव पट्ट मउड' बाद में उसे इसी प्रकार का एक तपा हुआ लोहे का अर्द्धहार नौ लड का, दूसरा तपा हुवा लोहे का तीन लड का हार पहिराते हैं, गले में 'पालंब' तपी हुई लोहे की कंठी पहिराते हैं, कटि में तपे हुवे लोहे की कटि मेखला-कणदौरा पहिराते हैं, । ललाट पर उसके इसी प्रकार का गर्म२ लोहे का पट्टा, बांधते हैं और सिर पर लोहे का गरम-गरम मुकूट भी पहिराते हैं। उसकी छ, 'महया२ रायाभिसेएणं' on सौ भजीन ने मोटो मलिष ४२ता राय मे प्रमाणे ते ' अभिसिंचंति' सीयता ता. 'तयाणंतरं' ५छी तर 'समजोइभूयं तत्तं अयोमयं' अनि पासास तपास सोढाना 'हारं' १८ सराना हारने 'अयोमयसंडासएणं गहाय' सोढानी सायसी 43 ५४ीने 'पिणटुंति' तेनामा बसवता ता. 'तयाणंतरं च णं अद्वहारं जाव पट्ट मउड' पछीथी तयात વ્યકિતને આ પ્રકારના એક તપાવેલા લોઢાને નવ સરને હાર, બીજે તપાવેલા લેઢાને ३ ३ सरनहार पहाता ता. गाभा पालंब' तपासी बढानी | પહેરાવતા હતા, કમરમાં તપાવેલી લોઢાની કટિ–મેખલા (કદેરે) પહેરાવતા હતા, કપાલ પર તેને ગરમ લોઢાને પટે બાંધતા હતા, અને માથા પર ગરમ ગરમ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy