SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु. १, अ० ५, ब्रहस्पतिदत्तवर्णनम् ४६१ वर्णस्य द्वौ द्वौ बालकौ अष्टावित्यर्थः, ग्राहयति, ग्राहयित्वा शान्तिहोमं करोतीति भावः । 'चउण्डं मासाणं चत्तारि२' एवं चतुर्णा मासानां चतुरश्चतुरः, 'छण्हं मासाणं अट्ठ'२ षण्णां मासानामष्टाष्ट, संवच्छरस्स सोलस २, संवत्सरस्य षोडश षोडश बालकान् ब्राह्मणादीनां चतुणी वर्णानामेकैकस्य वर्णस्य ग्राहयति, ग्राहयित्वा तेषां बालकानां हृदयपुटकान् ग्राहयित्वा जितशत्रो राज्ञः शान्तिहोम करोति 'जाहे२वि य णं' यदा यदापि च खलु 'जियसत्तणं राया परबलेणं' जितशत्रुः खलु राजा परबलेन शत्रुसैन्येन 'अभिजुज्जइ अभियुज्यते = आक्रम्यते, 'ताहे२वि य णं' तदा तदापि च खलु ‘से महेसरदत्ते पुरोहिए ' महेश्वरदत्तः पुरोहितः ‘अट्ठसयं' अष्टशतम्-अष्टोत्तरशतमित्यर्थः, एवमग्रेऽपि बोध्यम् । 'माहण दारगाणं' ब्राह्मणदारकाणाम् , 'अट्ठसयं खत्तियदारगाणं' अष्टशतं क्षत्रियदारकाणाम् , 'अट्ठसयं वइस्स दारगाणं' दो दो ब्राह्मण, क्षत्रिय वैश्य एवं शूद्र के बालकों को पकडवा लेता और पकडवा कर उनके हृदय के मांसपिंड से राजा की शांति के निमित्त हवन करता था । 'चउण्हं मासाणं चत्तारि चत्तारि छण्हं मासाणं अट्ट२' इसी प्रकार चार महिनों के ४-४, छह मास के ८-८ 'संवच्छरस्स' एक साल के 'सोलस२' सोलह सोलह बालकों को पकडवा लिया करता, और उनका हृदय निकाल कर उससे जितशत्रु राजा की शांति के निमित्त हवन किया करता था। 'जाहेरवि य णं' जब २ भी 'जियसत्तू णं राया' जितशत्रु राजा 'परबलेणं अभिजुज्जइ' परबल-शत्रुसैन्य से आक्रन्द होता 'ताहे२ वि य णं' तब २ भी 'से महेसरदत्ने पुरोहिए' वह महेश्वरदत्त पुरोहित 'अट्ठसयं माहणदारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसयं वइस्सदारगाणं अट्ठसयं मुद्ददारगाणं पुरिसेहिं गिण्हावेई' १०८ ब्राह्मणों के स्ससुद्ददारए' मेरे प्राह्मण, क्षत्रिय, वैश्य भने शुद्रना ठीने ५४वतो भने तेनायनां मांसपि343 रानी शांति भाटे हवन उरतो तो 'चउण्हं मासाणं चत्तारि चत्तारि, छण्हं मासाणं अट्ठ २' ते प्रमाणे यार महिनाना ४-४ या२-२, छ भासना ८-८ मा8 28 'संवच्छरस्स' मे १५ भाट साग-सोण जडान પકડાવતે અને તેનું હૃદય કાઢીને જીતશત્રુ રાજાની શાંતિનિમિત્તે હવન ક્યાં કરતે . 'जाहे २ वि य णं' न्यारे न्यारे पण 'जियसत्तू णं राया' शत्रु रात 'परबलेणं अभिजुज्जइ' ५२०५४-शत्रुसैन्यथी मान्त थतो 'ताहे२ वि य गं' त्यारे त्यारे ५५ ' से महेसरदत्त पुरोहिए' ते भवत्त पुरोहित ' अट्ठसयं माहणदारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसयं वइस्सदारगाणं, अट्ठसय मुद्ददारगाणं पुरिसेहिं गिण्हावेइ ' १०८ मे से 4 ब्राह्मणानi मापाने, १०८ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy