SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४५८ विपाकश्रुते रिद्ध० तत्थ णं सव्वओभद्दे णयरे जियसत्त णामं राया होत्था। तत्थ णं जियसत्तुस्स रण्णो महेसरदत्ते णामं पुरोहिए होत्था । रिउव्वेय-जाव-अथव्वणवेयकुसले यावि होत्था । तए णं से महेसरदत्ते पुरोहिए जियसत्तुस्स रणो रज्जबलविवद्धणट्रयाए कल्लाकलिं एगमेगं माहणदारगं, एगमेगं खत्तियदारगं, एगमेगं वइस्सदारगं, एगमेगं सुददारगं गिण्हावेइ गिहावित्ता तेर्सि जीवंतगाणं चेव हियउडए गिलावेइ, गिहावित्ता जियसत्तुस्स रण्णो संतिहोमं करेइ । तए णं से महेसरदत्ते पुरोहिए अट्टमीचउद्दसीसु दुवे२ माहणखत्तियवइस्ससुद्ददारए, चउण्हं मासाणं चत्तारि २, छण्हं मासाणं अट्ट २, संवच्छरस्स सोलस २, जाहे २ वि य णं जियसत्तू णं राया परबलेणं अभिजुजइ ताहे ताहे वि य णं से महेसरदत्ते पुरोहिए अट्ठसयं माहणदारगाणं, असयं खत्तियदारगाणं, अदृसयं वइस्सदारगाणं, अट्रसयं सुद्ददारगाणं पुरिसेहिं गिण्हावेइ, गिण्हावित्ता तेर्सि जीवंताणं चेव हियउडियाओ गिण्हावेइ, गिण्हावित्ता जियसत्तूस्स रणो संतिहोमं करेइ, तए णं से परबले खिप्पामेव विद्धंसेइ वा पडिसेहेइ वा ॥ सू० ३ ॥ टीका ‘एवं खलु गोयमा ! इत्यादि । 'एवं खलु गोयमा !' एवं खलु हे गौतम ! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'इहेव जंबूद्दीवे दीवे भारहे वासे ‘एवं खलु गोयमा !' इत्यादि । ‘एवं खलु गोयमा !' हे गौतम ! 'तेणं कालेणं तेणं समएणं' अवसर्पिणी काल के चौथे आरे में 'इहेव जंबूद्दीवे दीवे भारहे वासे ‘एवं खलु' त्यादि. 'एवं खलु गोयमा' गौतम ! 'तेणं कालेणं तेणं समएणं' असपिfoll सना याथा मारामा 'इहेव जंबूद्दीवे दीवे भारहे वासे सवओभद्दे णामं णयरे શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy