SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४५६ विपाकश्रुते ॥ मूलम् ॥ तेणं कालेणं तेणें समएणं समणे भगवं महावीरे समोसरिए, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गं ओगाढे तव पासइ हत्थी आसे पुरिसे, तेसिं मज्झे एवं पुरिसं पास, चिंता तव पुच्छइ पुवभवं भगवं । वागरेइ ॥ सू० २॥ टीका ' तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समयेणं भगवं महावीरे समोसरिए' तस्मिन् काले तस्मिन् समये भगवान् महावीरः समवसृतः = कौशाम्ब्या नगर्याश्चन्द्रोत्तरणोद्याने समागतः । 'तहेव पासइ हत्थी आसे पुरिसे' तथैव पश्यति हस्तिनः अश्वान् पुरुषान् 'तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गं ओगाढे' 'तस्मिन् काले तस्मिन् समये भगवान् गौतमः तथैव = पूर्वोक्तमकारेण यावत् भिक्षार्थमाज्ञां गृहीत्वा कौशाम्बीनगर्या राजमार्गमवगाढः समागतः । 'अहीण जाव सव्वंगसुंदरंगे' यह उदयन कुमार की तरह ही सौन्दर्यशाली था । इसका शरीर अहीन एवं परिपूर्ण पांचों इन्द्रियों की रचना से युक्त था अतः यह सर्वांगसुन्दर था । ॥ सू० १ ॥ C ते काणं' इत्यादि । ' तेणं कालेणं' अवसर्पिणी काल के ' तेणं समएणं' चौथे आरें में उस समय 'समणे भगवं महावीरे' श्रमण भगवान महावीर ग्रामानुग्राम विचरते हुए 'समोसरिए' कौशांबी नगरी के चंद्रोत्तरणनामक उद्यान में आये 'तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव रायमग्गं ओगाढे' उसी समय और उसी काल में भगवान गौतम पूर्वोक्तरीति के अनुसार प्रभु से भिक्षाटन की आज्ञा प्राप्तकर कौशाम्बी नगरी के તે ઉદયન કુમાર જેવા સૌદર્યવાન હતા. તેનું શરીર પરિપૂર્ણ પાંચ ઇંદ્રિયાની રચનાથી युक्त भेटले ते सर्वांगसुन्दर हतो. (सू० १) 6 तणं कालेणं' इत्याहि. ' तेणं कालेणं' अपसर्पिणी असना 'तेणं समएणं ' थोथा आरामां ते समये 'समणे भगवं महावीरे' श्रम लगवान महावीर श्रामानुग्राम वियरता था 'समोसरिए' पैशांणी नगरीना चंद्रोत्तरशु नामना अगीयामां आव्या पधार्या तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव रायमगं ओगाढे' ते समय याने ते કાલને વિષે ભગવાન ગૌતમ પુર્વે કહેલી રીતિ પ્રમાણે પ્રભુ પાસેથી ભિક્ષા માટે भवानी आज्ञा प्राप्त उरीने शाम्भी नगरीना रानभार्ग पर थाने नाउल्या 'तहेव શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy