SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ५, बृहस्पतिदत्तवर्णनम् ४५३ 6 जइ णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं चउत्थस्स अज्झयणस्स अयमट्ठे पण्णत्ते, पंचमस्स णं भंते अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्ते के अट्ठे पण्णत्ते । तए णं से सुहम्मे अणगारे जंबू- अणगारं एवं बयासी' - इति । " जइ णं भंते !' यदि खलु हे भदन्त ! = हे भगवन् ! 'समणेणं भगवया महावीरेणं जाव' श्रमणेन भगवता महावीरेण यावत् सिद्धिस्थानं संप्राप्तेन दुःखविपाकानां चतुर्थस्याध्ययनस्यायमर्थः प्रज्ञप्तः, 'पंचमस्स णं भंते ' पञ्चमस्य खलु हे भदन्त ! = हे भगवन् ! 'अज्झयणस्स दुहविवागाणं समणेणं भगवया महावीरेणं जाव' अध्ययनस्य दुःखविपाकानां श्रमणेन भगवता महावीरेण यावत् सिद्धिस्थानं संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? । 'तर णं से सुहम्मे अणगारे जंबू अणगारं एवं वयासी' ततः खलु स सुधर्माऽनगारः = श्रीसुधर्मा स्वामी श्री जम्बूनामकमनगारमेवं वक्ष्यमाणप्रकारेण अवादीत् - ' एवं खलु जम्बू !' इत्यादि । एवं खलु हे जम्बू ! 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये = भगवतः श्रीबर्द्धमानस्वामिनो विहरणावसरे, 'कोसंबी णामं णयरी होत्था' कौशम्बी नाम नगरी आसीत् । कीदृशी सा ? इत्याह- 'रिद्धस्थि 'जइ णं भंते ! पंचमस्स अज्झयणस्स उक्खेवो' इत्यादि । पंचम अध्ययन के अवतरण का संबंध इस प्रकार समझना चाहियेहे भदन्त ! श्रमण भगवान महावीर ने जो सिद्धिस्थान को प्राप्त हुए हैं, इस दुःखविपाक के चतुर्थ अध्ययन का यह भाव फरमाया, किन्तु इसके पंचम अध्ययन का भगवान ने क्या भाव प्रकट किया है ? सुधर्मा स्वामी जंबूस्वामी से कहते हैं कि- 'एवं खलु जम्बू' इत्यादि । 'एवं खलु जंबू ! हे जंबू ! 'तेणं कालेणं तेणं समएणं' उस काल और उस समय में 'कोसंबी णामं णयरी होत्था' कौशाम्बी नाम की 6 'जइ णं भंते! पंचमस्स अज्झयणस्स उक्खेवो ' त्याहि. પાંચમા અધ્યયનના અવતરણના સંબંધ આ પ્રમાણે સમજવા જોઇએ.હે ભદન્ત! શ્રમણ ભગવાન મહાવીર જે સિદ્ધિસ્થાનને પ્રાપ્ત થયા છે. તેમણે એ દુ:ખવિપાકનાં ચોથા અધ્યયનના તે ભાવ કહ્યા છે, પરન્તુ તેના પાંચમા અધ્યયનના ભાવ ભગવાને શુ પ્રગટ કર્યાં છે? હવે સુધર્માં સ્વામી જંબૂસ્વામીને કહે છે~~~ ' एवं खलु जम्बू' त्याहि. 6 एवं खलु जंबू !' डे ४५ ! 'तेणं कालेणं तेणं समएणं ' ते अस मने ते सभयने विषे 'कोसंबी णामं णयरी होत्था' शाम्भी नामनी मे नगरी શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy