SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३८८ विपाकश्रुते राजाज्ञां स्वीकुर्वन्ति, 'पडिसुणित्ता' प्रतिश्रुत्य स्वीकृत्य, 'पुरिमतालस्स णयरस्स दुवाराई' पुरिमतालस्य नगरस्य द्वाराणि 'पिहेंति' पिदधति आवृण्वन्ति, 'अभग्गसेणं चोरसेणावई जीवग्गाहं गिण्हंति' अभग्नसेनं चोरसेनापतिं जीवग्राहं गृह्णन्ति । गिह्नित्ता महब्बलस्स रण्णा' गृहीत्वा महाबलस्य राज्ञः, 'उवणेति' उपनयन्ति समीपमानयन्ति । 'तए णं से महब्बले गया अभग्गसेणं चोरसेणावई' ततः खलु स महावलो राजा अभग्नसेनं चोरसेनापतिम् , 'एएणं विहाणेणं' एतेन विधानेन 'वज्झं वध्यम्='अयं हन्तव्यः' इति, 'आणवेई' आज्ञापयति । अभग्नसेनं हन्तुं महाबलेन राज्ञा कौटुम्विकपुरुषा आज्ञप्ताः । इति पर्यन्तमुक्त्वा भगवान् पुनगौतमं संबोध्याह-एवं खलु गोयमा !' इत्यादि, हे गौतम ! 'अभग्गसेणचोरसेणावई' अभमसेनश्वोरसेनापतिः 'पुरा पोराणाणं' पुरा पुराणानां पुरा-पूर्वभवे पुराणानांपूर्वकालतानाम् , 'जाव' यावत् अत्र यावच्छब्देन'दुश्चीणाणं दुष्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिनमनपूर्वक स्वीकार किया । 'पडिसुणित्ता पुरिमतालस्स णयरस्स दुवाराई पिहेति' स्वीकार कर चुकने पर उन्हों ने शीघ्र ही पुरिमताल नगर के समस्त द्वारों को बन्द कर दिया, एवं 'अभग्गसेणं चोरसेणावई जीवग्गाई गिण्हंति' अभग्नसेन चोरसेनापति को जिन्दा ही पकड लिया। गिह्निता महब्बलस्स रण्णो उवणेति' पकडकर वे उसे अपने स्वामी महाबल राजा के निकट ले आये । 'तए णं' बाद में 'से महब्बले राया' उस महाबल राजा ने 'अभग्गसेणं चोरसेणावई एएणं विहाणेणं वज्झं आणवेइ' अभग्नसेन चोरसेनापति के लिये अपने पुरुषों को इस प्रकार से 'यह मारने योग्य है, ऐसी आज्ञा प्रदान की। . 'एवं खलु गायमा' इस प्रकार हे गौतम ! 'अभग्गसेणे चोरसेणावई पुरा पोराणाणं जाव विहरई' यह अभग्नसेन चोरसेनापति पूर्वोमस्ति साथे नभनपू: स्वारी सीधी. ' पडिसुणित्ता पुरिमतालस्स णयरस्स दुवाराई पिहेति' स्वी२ या पछी तुरत तमा पुरिभत नाना तमाम ४२वाने मय भी दीधा अने, 'अभग्गसेणं चोरसेणावई जीवग्गाहं गिर्हति' समानसेन यारसेनापतिने तो ५४ी सीधी. 'गिहिता महब्बलस्स रण्णो उवणेति' ५४ी शने तेस तेन पोताना महाप सनी न माव्या. 'तए णं' ते पछी से महाबले राया'त महम रानमे 'अभग्गसेणं चोरसेणावई एएणं विहाणेणं वज्झं आणवेइ' ते ममनसेन यारसेनापति भाटे पोताना પુરુષને “આ પ્રકારથી એ મારવા ગ્ય છે.” એવી આજ્ઞા આપી. ' एवं खलु गोयमा' मा प्रभारी गौतम ! 'अभग्गसेणे चोरसेणावई શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy