SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३५८ विपाकश्रुते अभग्गसेणे चोरसेणावई विउलं असणं ४' ततः खलु सोऽभग्नसेनश्चोरसेनापतिविपुलम् अशनं पानं खाच स्वाधं 'उवक्खडावेइ' उपस्कारयति-पाचयति, 'उवक्खडावित्ता' उपस्कार्य पाचयित्वा 'पंचहिं चोरसएहिं सद्धिं' पञ्चभिश्चोरशतैः सार्ध 'हाए जाव पायच्छित्ते' स्नातः यावत् कृतकौतुकमङ्गलप्रायश्चित्तः, राजसैन्यप्रतिषेधकार्ये विजयपाप्तिविघ्ननिवृत्तिकामनयेति भावः 'भोयणमंडवंसि' भोजनमण्डपे 'तं विउलं असणं ४' तं विपुलमशनं पानं खाचं स्वाधं 'सुरं च' सुरां चम्मदिरां च, अत्र-'महं च, मेरगं च, जाइं च, सीधुं च, पसण्णं च' इति संग्राह्यम् , एषां पदानां व्याख्याऽत्रैव द्वितीयाऽध्ययनेऽष्टमसूत्रे निगदिता । 'आसाएमाणे ४' आस्वादयन् , अत्र-विस्वादयन् , परिभाजयन् , परिभुञ्जानः, इत्यपि बोध्यम् 'विहरई' विहरति । 'जिमियभुत्तुत्तरागएवि य गं' जिमितआदेश को 'तहत्ति' कह कर स्वीकार कर लिया 'तए णं से अभग्गसेणे चोरसेणावई' जब उसका आदेश सबने सहर्ष मान लिया पश्चात् उस अभग्नसेन चोरसेनापतिने 'विउलं असणं ४ उक्खडावेइ बहुत ही अधिक मात्रा में चार प्रकार के आहार को तैयार करवाया 'उवक्खडाविना पंचहि चोरसएहि सद्धिं पहाए जाव पायच्छित्ते' सब प्रकार का भोजन तैयार करवा कर फिर पांचसौ चोरों के साथ उसने स्नान किया और कौतुक मंगल एवं प्रायश्चित्त आदि कृत्य भी किये। उसने जो ये कौतुक मंगल एवं प्रायश्चित्त कृत्य किये वे राजा की सेना को रोकने के लिये एवं विजयलाभ में आने वाले विघ्नों की निवृत्ति की इच्छा से ही किये 'भोयणमंडवंसि तं विउलं असणं ४ सुरं च५ आसाएमाणे४ विहरइ' इसके बाद उसने भोजनशाला में बैठकर उस तयार किये हुए ४ प्रकार के आहार का और नाना प्रकार की मदिरा का आस्वाद किया 'तहत्ति' डीने २वी ॥३॥ बी. 'तए ण से अभग्गसेणे चोरसेणावई ' न्यारे તેના હુકમને સૌએ સહર્ષ થઈને સ્વીકારી લીધું ત્યાર પછી તે અભસેન ચાર सेनापतिथे 'विउलं असणं४ उवक्खडावेइ ' ४ विशेष प्रभामा या२ प्रा२ना मा २२ तैयार ४३००या उवक्खडावित्ता पंचहिं चोरसएहिं सद्धि हाए जाव पायच्छित्ते' तमाम प्रा२नुमान तैयार ४२रावीने पछी पांयसो थोशनी साथे તેણે સ્નાન કર્યું અને કૌતુક મંગલ એવં પ્રાયશ્ચિત્ત આદિ કાર્યો પણ કર્યા તેણે જે કૌતુક મંગલ પ્રાયશ્ચિત્ત કર્યા. તે રાજાની સેનાને રોકવા માટે એટલે પિતાના वियनाममा सावना विनानी निवृत्ति थवानी रिछाया ४ा. भोयणंमंडवंसि तं विउलं असणं४ सुरं च ५ असाएमाणे४ विहरइ' ते पछी तेथे सौनશાળામાં બેસીને તે તૈયાર કરેલા ચાર પ્રકારના આહાર તથા નાના પ્રકારની મદિરાને શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy