SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ३, अभग्नसेनवर्णनम् मतालनगरं तत्रैवोपागच्छन्ति, ‘उवागच्छित्ता' उपागत्य 'जेणेव महब्बले राया तेणेव उवागच्छंति' यत्रैव महावलो राजा तत्रैवोपागच्छन्ति, 'उवागच्छित्ता महब्बलस्स रणो तं महत्थं जाव पाहुडं 'उवणेति' उपागत्य महाबलस्य राज्ञस्तन्महार्थ यावत् प्राभृतम् उपनयन्ति-पुरतः स्थापयन्ति । 'करयल० अंजलि कट्ट महब्बलं रायं एवं वयासी' करतलपरिगृहीतं, शिरसावत्त मस्तकेऽञ्जलिं कृत्वा महाबलं राजानमेवमवादिषुः-'एवं खलु सामी !' एवं खलु हे स्वामिन् ! 'सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई' शालाटव्यां चोरपल्ल्याम् अभग्नसेनश्चोरसेनापतिः, अम्हं' अस्मान् ‘बहुहि' बहुभिः 'गामघाएहि य ग्रामघातैश्च= ग्रामलुण्टनैश्च यावत् निर्धनान् कुर्वन् विहरति 'त' तत्-तस्मात् 'इच्छामो णं सामी !' इच्छामः खलु हे स्वामिन् ! 'तुभं' युष्माकं 'बाहुच्छायापरिग्गहिया' जेणेव महब्बले राया तेणेव उवागच्छंति' वहां पहुँचकर वे राजा महाबल के पास गये । 'उवागच्छित्ता महब्बलस्स रणो' जाकर उन्हों ने महाबल राजा के लिये 'तं महत्थं जाव पाहुडं उवर्णति' बडे पुरुषों के अनुरूप उस नजराने को भेंट किया। तथा 'करयल० अंजलिंकटटु महब्बल एवं वयासी' दोनों हाथ जोड कर महाबल राजा से इस प्रकार प्रार्थना की कि- 'एवं खलु सामी' हे स्वामिन् सुनिये हमारी यह प्रर्थना है कि- 'सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई' शालाटवी नामकी चोरपल्ली में अभग्नसेन जो चोरों का सरदार है 'अम्हं बहुहिं गामघाएहिं य जाब गिद्धणे करेमाणे विहरई' हम लोगों को ग्रामघात आदि दुष्कृत्यों द्वारा निर्धन करता हुआ विचर रहा है 'तं इच्छामो णं सामी ! इसलिये हे स्वामिन् ! हम सब चाहते हैं कि 'तुभं बाहुच्छायापरिग्गजेणेच महब्बले राया तेणेव उवागच्छंति' त्या पाडांयीन मडम सनी पासे गया उवागच्छिता महब्बलस्स रण्णा' ने तमामे महामस रात माट 'तं महत्थं जाव पाहुडं उवर्णति' मोटा पुरुषाने योग्य ते मे मापी (नाj यु) तथा 'करयल० अंजलि कट्टु महब्बलं एवं वयासी' मे डायन भटम स पासे २॥ प्रमाणे प्रार्थना ४ी- 'एवं खलु सामी' र स्वामिन् ! साली अमारी प्रार्थना छ : 'सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई' साटवी नामनी या२५८सीमा मनसेन ने योशनी स२६.२ छ ते 'अम्हं बहुहि गामघाएहिं य जाव णिद्धणे करेमाणे विहरइ' अमा। માણસોને ગ્રામઘાત-ગામ ભાંગવા આદિ દુષ્ટ કર્મો વડે નિર્ધન કરી નાખીને વિચરે છે, 'तं इच्छामा णं सामी !'टा भाटे स्वामिन् ! अभे सौ ४२७। शो छीमे -तुम्भंबाहुच्छायापरिग्गहिया णिब्भया णिरुचिग्गा सुहंसुहेणं परिवसित्तए' શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy