SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३४४ विपाकश्रुते ॥ मूलम् ॥ तए णं ते जाणवया पुरिसा अभग्गसेणचोरसेणावइणा बहुग्गामघायावणाहिं ताविया समाणा अण्णमण्णं सदावेइ, सदावित्ता एवं वयासी-एवं खलु देवाणुप्पिया! अभग्गसेणचोरसेणावई पुरिमताले णयरे पुरिमतालणयरस्स उत्तरिल्लं जणवयं बहुर्हि गामघाएहिं जाव णिद्धणं करेमाणे विहरइ, तं सेयं खलु देवाणुप्पिया ! महब्बलस्स रपणो एयमदं विष्णवित्तए । तए णं जाणवया पुरिसा एयम अण्णमण्णं पडिसुणेति पडिसुणित्ता महत्थं महग्धं महरिहं रायरिहं पाहुडं गिण्हंति, गिपिहत्ता जेणेव पुरिमताले णयरे, तेणेव उवागच्छंति, उवागच्छित्ता जेणेव महब्बले राया तेणेव उवागच्छंति, उवागच्छित्ता महब्बलस्स रण्णो तं महत्थं जाव पाहुडं उवणेति, करयल० अंजलिं कट्ठ महब्बलं रायं एवंवयासी-एवं खल्लु सामी ! सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई अम्हं बहुर्हि गामघाएहि य जाव णिद्धणे करेमाणे विहरइ, तं इच्छामो णं सामी ! तुभं बाहच्छायापरिग्गहिया णिब्भया निरुव्विग्गा सुह-सुहेणं परिवसित्तए-त्तिकट्ठ पायवडिया पंजलिउडा महब्बलरायं एयमद्वं विण्णवेति ॥सू० १३ ॥ अभषिक्त होकर यह चोरोंका सेनापति बन गया। अभग्नसेन चोर सेनापति ठीक अपने पिताके ही अनुरूप हो चला और महा अधार्मिक वृत्ति से युक्त होते हुए प्रजासे बलपूर्वक राजभाग को भी छीनने लग गया ॥ सू० १२॥ સેનાપતિ બની ગયે, અભગ્નસેન ચેરસેનાપતિ બરાબર પોતાના પિતા પ્રમાણે જ ચાલવા લાગે અને મહા અધાર્મિક વૃત્તિથી યુકત બનીને પ્રજા પાસેથી બલવડે રાજભાગને सेवा साया. (सू० १२) શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy