SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ बि. टीका, श्रु० १, अ० ३, अभनसेनस्य पूर्वभववर्णनम् ३१७ चैव बहूणं जलयर - थलयर - खहयरमाईणं अंडाई गेव्हंति, गेण्हित्ता पत्थियपडिगाडं भरेंति, भरित्ता जेणेव निण्णए अंडवाणियए तेणेव उवागच्छंति, उवागच्छित्ता निष्णयस्स अंडवाणियस्स उवणेंति । तए णं तस्स निण्णयस्स बहवे पुरिसा कागिअंडए य जाव कुक्कुडिअंडए य अण्णेसिं च बहूणं जल-थल - खयरमाईणं अंडए तवसु य कंडएसु य भजणएसु य इंगालेसु य त ंति भजंति सो ंति, तलित्ता भज्जित्ता सोल्लित्ता य रायमग्गंसि अंतरावर्णसि अंडयपणिएणं वित्तिं कप्पेमाणा विहरंति । अप्पणोवि य णं से निष्णए अंडवाणियए तेहि बहू हिं काइअंड एहि य जाव कुक्कुडिअंडएहि य तलिएहिं भजिएहि सोल्लिएहिं सुरं च ५ आसाएमाणे ४ विहरइ ॥ सू० ७ ॥ टीका भगवानाह - ' एवं खलु गोयमा !' इत्यादि । एवं खलु गोयमा !" एवं खलु हे गौतम! 'तेणं कालेणं तेणं समर्पणं इहेव जंबूदीवे दीवे भारहे वासे पुरिमताले णामं णयरे होत्था' तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे पुरिमतालनामकं नगरमासीत् । तत् कीदृशमित्याह - 'रिद्ध० ' एवं खलु गोयमा ० ' इत्यादि । भगवान् ने कहा 'गोयमा !' हे गौतम ! तुमने जो पूछा है उसका समाधान इस प्रकार है- 'तेणं कालेणं तेणं समएणं' उस काल और उस समय में 'इहेव जंबूद्दीवे दीवे भारहे वासे पुस्मिताले णामं यरे होत्था रिद्र०' इस जंबूद्वीप के भरत क्षेत्र में पुरिमताल नामका , 4 ' एवं खलु गोयमा ' छत्याहि. , लगवाने 'छु' 'गोयमा' हे गौतम! तमे ने पूछयु छे तेनुं समाधान या प्रमाणे छे-' तेणं कालेणं तेणं समएणं ' ते अस याने ते समयने विषे ' इहेव जंबूtta दीवे भार वासे पुस्मिताले णामं णयरे हात्था रिद्ध० ' જબૂઢીપના ભરતક્ષેત્રમાં પુરિમતાલ નામનું એક નગર હતુ, તે ગગનપી અનેક , શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy