SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु. १, अ० ३, अभमसेनपूर्वभवपृच्छा निर्गत्य यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं यावत् भिक्षां प्रतिदर्शयति, मतिदर्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा, ‘एवं वयासी' एवं वक्ष्यमाणप्रकारेण अवादीत्-उक्तवान् । एवं खलु अहं भंते !' एवं खलु अहं भदन्त ! ०=हे भदन्त ! युष्माभिरभ्यनुज्ञातः सन् पुरिमतालनगरं भिक्षानयनार्थमनुपविष्टोऽहं राजमार्गे चत्वरे चत्वरे राजपुरुषैस्ताडयमानमेकं पुरुषं नरकपतिरूपिकां वेदनां वेदयन्तमपश्यम् । इत्युक्त्वा गौतमो भगवन्तं पृच्छति-'से णं भंते ! पुरिसं' स खलु हे भदन्त ! पुरुषः 'पुव्वभवे के आसी' पूर्वभवे क आसीत् ? 'जाव विहरई' यावद् विहरति । अत्र यावच्छन्देन प्रथमाध्ययनोक्तत्रयोदशसूत्रस्थपाठो द्रष्टव्यः । केषां पूर्वकृतपापकर्मणां फलं प्रत्यनुभवन् विहरतीति संक्षिप्तार्थः ॥ मू० ६ ॥ ही वे वहां पहुंचे जहां श्रमण भगवान् महावीर विराजमान थे, वंदना नमस्कार कर प्राप्तभिक्षा प्रभु को दिखलायी। दिखलाकर फिर वंदना नमस्कार कर प्रभु से 'एवं वयासी' इसप्रकार कहने लगे कि'एवं खलु अहं भंते हे भदन्त ! आप से आज्ञा पाकर आज मैं पुरिमताल नगर में भिक्षा लेने के लिये गया था । ज्यों ही मैं राजमार्ग पर आया तो वहां प्रत्येक चतुष्पथ (चार रास्ते) पर राजपुरुषोंद्वारा पीटा जाता एक पुरुष देखा-जो नरक जैसी वेदना भोग रहा था । इस प्रकार कहकर गौतम ने भगवान से पूछा “से णं भंते पुरिसे पुव्वभवे के आसी' हे भदन्त ! यह पुरुष पूर्वभव में कौन था । 'जाव विहरई' यह किन पूर्वकृत पाप कर्मों का इस प्रकार का फल भोग रहा है ? । શ્રમણ ભગવાન મહાવીર બિરાજમાન હતા ત્યાં પહોંચ્યા. વંદના નમસ્કાર કરી લાવેલી मिक्षा प्रभुने मतावी. पछी श्री बहन नभ२२ प्रशने प्रसुने ' एवं वयासी' से प्रमाणे वाग्या' एवं खलु अहं भंते' मन्त! मापनी पासेथी आज्ञा મેળવીને આજ હું પુરિમતાલ નગરમાં ભિક્ષા લેવા માટે ગયેા હતો, જ્યાં હું રાજમાર્ગ પર આવ્યું તે ત્યાં આગળ દરેક ચાર રસ્તા પર રાજપુરુષે જેને મારતા હતા તે એક પુરુષ જે, જે નરકના જેવી વેદના ભેગવી રહ્યો હતે આ પ્રમાણે કહીને सगवान गौतम ५७यु-' से णं भंते पुरिसे पुश्वभवे के आसी' महन्त ! ते पुरुष पूलमi तो १ 'जाव विहरइ' ते ४या पूर्वकृत पापभानु मा પ્રકારે ફળ ભોગવી રહ્યો છે.? શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy