SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३०२ विपाकश्रुते णैश्च गवापहरणैः, 'बंदिग्गहणेहि य' बन्दिग्रहणैश्च बन्दिनः कारागाररथास्तेषां ग्रहणैरपहरणैरित्यर्थः, 'पंथकोद्देहि य' पान्थकुटेश्व-बलात् पान्थानां हननेन ताडनेन वा तद्धनापहरणैश्चेत्यर्थः, ‘खत्तखणणेहि य' खातखननैश्च-'खत्त' इति देशीयः शब्दः खातवाचकः, खातं-गृहे प्रवेशाथै तद्भिनौ छिद्रं 'सेन्ध' इति भाषाप्रसिद्धं तस्य खननैश्चेत्यर्थः, 'उव्वीलेमाणे २. उत्पीडयन् २=स्वर्णरूप्यकरजतवस्त्राद्यपहरणैः पुनः पुनर्व्यथयन्, 'विद्धंसमाणे २' विध्वंसयन् २ कपाटमञ्जूपादिभङ्गकरणैर्भूयोभूयो विनाशयन्, 'तज्जेमाणे २' तर्जयन्२ दुर्वचनैः, 'तालेमाणे २' ताडयन् २ कशादिभिः, 'णित्थाणं' निःस्थान-स्थानवर्जितं गृहात् निष्कासनेन, गिद्धणं' निर्धन-गोमहिष्यादिरहितं, 'णिकणं' निष्कणंधान्यकणरहितं सर्वधान्यापहरणादिति भावः, 'करेमाणे २' 'विहरइ' कुर्वन् २ हणेहि य' गायों को चुरानेरूप, 'बंदिग्गहणेहि य' कारागार में बंद हुए बंदियों को भगानेरूप, 'पंथकोहि य' मुसाफिरों को बलात्कार से मारने या ताडन करने से उनका धनापहरण करनेरूप एवं 'खत्त खणणेहि य' मकानों में सेन्ध लगाकर घुसनेरूप क्रियाओं द्वारा 'उध्वलिमाणे २' स्वर्ण, चांदी एवं वस्त्र आदिकों के हरण करने से उत्पीडित करता, 'विद्धंसमाणे २१ वहां के कपाट-मञ्जूषा-आदिके तोडने-फोडने से विध्वंस करता, 'तज्जेमाणे २१ दुर्वचनों द्वारा तर्जित करता, 'तालेमाणे २१ कशा-कोडाओं से ताडित करता, एवं 'णित्थाणं' वहां के जनों को स्थानान्तरित करता, 'णिद्धणं' धनरहित करता, 'णिकणं' खाने-पीने की वस्तुओं के चुराने से कणरहित करता विद्धंसेमाणे२ तज्जेमाणे२ तालेमाणे२ णित्थाणं णिद्धणं णिकणं करेमाणे२ विहरइ' તે વિજય ચેર સેનાપતિ પુરિતમાલ નગરના ઉત્તર અને પૂર્વદિશાના મધ્યમાં રહેતા पनपहोने-देशाने, 'बहूहिं' | ‘गामघाएहि य' मान भा२१॥३५, 'नगरघाएहि य' नगरानो घात ४२वा३५, 'गोग्गहणेहि य' आयोन या२११३५, 'बंदि गहणेहि य' महीमानामा-सभा ५3। यारने नसावा३५, 'पंथकोडेहि य' મુસાફરોને જેર-જુલમથી મારવા રૂપ અને તેની પાસેથી ધન માલ હરણ કરવા રૂપ, અને 'खत्तखणणेहि य' मानम मात२ ५उवा३५ जियायोथी 'उव्वीलेमाणे २' सोहीना सोना, यांची मने स्त्रीने २६ शने पीस-दु:५ आयते। 'विद्धंसेमाणे२' त्यांना पाट, पेटीमा तोडी-डीने तेना नाश ४२तो, 'तज्जेमाणे२' १२१५ क्यनाथा ति२२४१२ ४२तो, भने 'तालेमाणे२' Al-डीयामा १3 त्याना माणसाने भारतो, भने 'णित्थाणं' मे स्थगेथी मीरे स्थगे तो, 'णिद्धणं' धनविनाना उरतो. 'णिकणं' भावा-पीवानी वस्तुमानी यारीरीने ४१५२हित ४२तो तो. तथा શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy