SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ३, अभग्नसेनवर्णनम् २९३ प्राप्तेन दुःखविपाकानां द्वितीयस्याध्ययनस्य अयमर्थः विजयमित्रसार्थवाहपुत्रस्योज्झितकस्य स्वकृतदुष्कृतफलदुःखविपाकरूपोऽर्थः प्रज्ञप्तः, तृतीयस्य खलु हे भदन्त ! अध्ययनस्य दुःखविपाकानां श्रमणेन भगवता महावीरेण यावत् सिद्धिस्थानं संप्राप्तेन कोऽर्थः प्रज्ञप्तः ?। ततः खलु स सुधर्माऽनगारो जम्बूनामकमनगारमेवं वक्ष्यमाणप्रकारेण अवादीत्-‘एवं खलु जंबू' इत्यादि । एवं खलु जंबू !' एवं खलु हे जम्बूः ! 'तेणं कालेणं तेणं समएणं पुरिमताले णामं णयरे होत्था' तस्मिन् काले तस्मिन् समये पुरिमतालनामकं नगरमासीत् , तत् कीदृशम् ? इत्याह-'रिद्ध०' इत्यादि । ऋद्धस्तिमितसमृद्धम्-ऋद्ध नभःस्पर्शिबहुलप्रासादयुक्तं, बहुजनसंकुलं च, 'स्तिमितं'-स्वचक्रदुःखविपाक के द्वितीय अध्ययन का 'विजयमित्र सार्थवाह के पुत्र उज्झित ने अपने पूर्वोपार्जित दुष्कृतों के फलस्वरूप अनेकविध दुखों को भोगा है' इसरूप जो भाव कहा है वह तो हमने सुन लिया है, 'तच्चस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अटे पण्णत्ते?' अब हे भदन्त ! दुःखविपाक के तृतीय अध्ययन का सिद्धिगति को प्राप्त उन्हीं श्रमण भगवान् महावीर ने क्या भाव प्रदिपादित किया है ? 'तए णं से सुहम्मे अणगारे जंबू-अणगारं एवं वयासी' इस प्रकार जंबूस्वामी के प्रश्न को सुनकर श्री सुधर्मास्वामी कहते हैं- 'एवं खलु जंबू' हे जंबू ! इस तृतीय अध्ययन का भाव इस प्रकार है- 'तेणं कालेणं तेणं समएणं' उस काल और उस समय में 'पुरिमताले णामं णयरे होत्था' एक पुरिमताल नामका नगर था। यह नगर रिद्ध०' नभःस्पर्शी बहुत से मकानों से युक्त एवं बहुजनों હે ભદન્ત ! સિદ્ધિ ગતિને પ્રાપ્ત શ્રમણ ભગવાન મહાવીરે, જે દુ:ખવિપાકના બીજા અધ્યયનના ‘વિજયમિત્ર સાર્થવાહના પુત્ર ઉષ્મિતે પિતાના પૂર્વભવના મેળવેલાં દુષ્કતોનાં ફળસ્વરૂપ અનેકવિધ દુઓને ભેગવ્યાં છે” ते ३५ २ मा घi . ते तो में सinstali छ, ' तच्चस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं जाच संपत्तेणं के अटे पण्णत्ते ?' वे 3 महन्त ! સિદ્ધિગતિમાં વિરાજમાન તે શ્રમણ ભગવાન મહાવીરે દુઃખવિપાકનાં ત્રીજા અધ્યયનના शुभाव प्रतिपाइन छ ? 'तए णं से सुहम्मे अणगारे जंबू-अणगारं एवं वयासी' 4 प्र४१२न। भूस्वाभाना प्रश्न सोमाने श्री सुधर्मा स्वामी ४९ छ :' एवं खलु जंबू' भू! मा श्री अध्ययनना था l प्रमाणे छ :' तेणं कालेणं तेणं समएणं'स मने ते समयन विषे, 'पुरिमताले णामं णयरे होत्या' से पुस्तिमास नामर्नु ना२ तु. ते न॥२ 'रिद्ध० ' माशने! શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy