SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते टीका। 'से गं तत्थ' इत्यादि । ‘से गं तत्य उम्मुक्कबालभावे तहाख्वाणंथेराणं अंतिए' स खलु तत्रोन्मुक्तबालभावस्तथारूपाणां स्थविराणामन्तिके 'केवलं बोहिं' केवलां बोधि 'बुझिहिई भोत्स्यते, सम्यक्त्वं लप्स्यते इत्यर्थः । 'अणगारे०' अनगारो भावितात्मा भविष्यति । ततः स कालमासे कालं कृत्वा 'सोहम्मे कप्पे' सौधर्म कल्पे 'जहा पढमे' यथा प्रथमेऽध्ययने प्रोक्तं तथाऽत्र वाच्यमित्यर्थः, तेनायमों लभ्यते-'देवत्ताए उबवजिहिइ' देवत्वेनोत्पत्स्यते । स खलु ततोऽनन्तरं देवशरीरं त्यक्त्वा महाविदेहे वर्षे यानि कुलानि भवन्ति आढयानि, तेषां खलु अन्यतरस्मिन् कुले पुत्रतयोत्पत्स्यते। 'जाव अंतं करेहिइ' यावद् अन्तं करिष्यति-सर्वदुःखानामन्तं नाशं करिष्यति । "णिक्खेवो' निक्षेपः-निगमन-समाप्तिवाक्यं वाच्यमित्यर्थः, तद्यथा‘से णं तत्थ' इत्यादि । 'से णं तत्थउम्मुक्कबालभावे' यह जब वहां बाल्यावस्थासे तरुणावस्था को प्राप्त करेगा, तब 'तहारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिइ' तथारूप स्थविरों के समीप निर्मल समकित को प्राप्त करेगा, भावितात्मा अनगार होगा, 'सोहम्मे कप्पे जहा पढमे जाव अंत करेहिइ, णिक्खेवो' पश्चात् यह मृत्यु के अवसर मर कर सौधर्मकल्प में देवपने उत्पन्न होगा। वहां की स्थिति समाप्त कर यह फिर महाविदेह क्षेत्र में जो वहां आढय कुल हैं उनमें से किसी एक आठ्यकुल में पुत्ररूप से उत्पन्न होगा, पश्चात् योग्य समय पर भागवती दीक्षा अंगीकार कर समस्त कर्मों का सर्वथा नाश कर मोक्ष को पावेगा। ‘णिक्खेवो' यह पद द्वितीय अध्यय की समाप्ति का सूचक है, जिसका ‘से णं तत्थ' या. ' से णं तत्य उम्मुक्कबालभावे' ते न्यारे त्यi ana-Aqथा पूरी शने त३।१२थाने प्राप्त ४२शे, त्यारे तहारूवाणं थेराणं अंतिए केवलं बोहिं बुज्झिहिइ' તથારૂપ સ્થવિરેની પાસે જઈને નિર્મલ સમકિતને પ્રાપ્ત કરશે, ભાવિતાત્મા અણ ॥२-मुनि यी, 'सोहम्मे कप्पे जहा पढमे जाव अंत करेहिइ णिक्खेवो' પછી તે મૃત્યુના સમયે મરણ પામીને સૌધર્મક૯૫માં દેવપણે ઉત્પન્ન થશે. ત્યાંની સ્થિતિ પૂરી કરીને, તે પછી મહાવિદેહ ક્ષેત્રમાં જે ત્યાં આઢય (સર્વ સંપત્તિ સપન) કુળે છે તેમાંનાં કેઇ એક આઢય કુળમાં પુત્ર રૂપથી ઉત્પન્ન થશે. પછી યોગ્ય સમય પ્રાપ્ત થતાં ભાગવતી દીક્ષા અંગીકાર કરીને સમસ્ત કર્મોને सथा नाश परीने मोक्षपने पाभरी. 'णिक्खेवो' ॥ ५६ भी ययननी શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy