SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० २, उज्झितकपूर्वभवगोत्रास कूटग्राहवर्णनम् . २६१ ब्रुडने नेत्यर्थः, 'णिबुड्डभंडसारे' निमग्नभाण्डसारः निमग्नानि जलान्तर्गतानि भाण्डानि-पण्यानि तान्येव साराणि धनानि यस्य स तथा, 'अत्ताणे' अत्राणः 'असरणे' अशरणः 'कालधम्भुणा संजुत्ते' कालधर्मेण संयुका मरणं प्राप्तवानित्यर्थः । ___ 'तए णं ततः खलु तं 'विजयमित्तं सत्यवाह' विजयमित्रसार्थवाहं 'जे जहा बहवे' ये यथा बहवः, 'ईसर-तलवर-माडंबिय-कोडुविय-इन्भ-सेष्टि-सेणावइ-सत्थवाहा' ईश्वर-तलबर-माडम्विक-कौटुम्बिके-भ्य-श्रेष्ठि-सेनापति-सार्थवाहाः 'लवणसमुहे' लवणसमुद्रे 'पोयविवत्तीए' पोतविपच्या पोतस्य विपत्तिः= नाशः पोतविपत्तिस्तया 'निव्वुड्डभंडसारं' निमनभाण्डसारं-निममानि-समुद्रान्तब्रतानि भाण्डानि-विक्रयणीयानि साराणि धनानि यस्य स निमग्नभाण्डसारस्तम् , 'कालधम्मुणा संजुत्तं' कालधर्मेण संयुक्तं मृतं 'मुणेति' शृण्वन्ति, 'ते' ते ईश्वरादयः 'तहा' तथा साक्षिरहितं 'हत्थणिक्खेवं हस्तनिक्षेपं हस्ते निक्षेपो यस्य तत् तथा तत् , हस्तनिक्षिप्तं धनमित्यर्थः, 'वाहिरभंडसारं च' बाह्यभाण्डगया । इस प्रकार समस्त वस्तुसार के जलमें मग्न हो जाने पर यह भी अरक्षित एवं अशरण दशामें वहीं पर डूब कर मर गया। "तए ण त विजयमित्तं सत्यवाहं जे जहा बहवे इसर-तलवर-माडंबिय-कोडुंबियइन्भ-साठ-सेणावइ-सत्थवाहा लवणसमुह पोयविवत्तीए निव्वुडुभंडसारं कालधम्मुणा संजुत्तं सुर्णेति' कुछ समय बाद जब समस्त भांडसार के साथ लवणसमुद्र में विजयमित्र की नौका के डूब जाने का और साथ में स्वयं उसके भी डूब कर मर जानेका समाचार ईश्वर, तलवर, माडम्बिक, कौटुम्बिक, श्रेष्ठी, सेनापति और सार्थवाहोंने सुना ते तहा हत्थणिक्खेवं च बाहिरभंडसारं च गहाय एगंतं अवक्कमंति' तो वे ईश्वर तलवर आदि कि जिनके पास सार्थवाह का हस्तनिक्षेप-साक्षिरहित-दूसरों की ભરેલી તમામ વસ્તુઓ પાણીમાં ડુબી જતાં તે પણ અત્રણ અને અશરણ દશામાં भावी vai cli मीने भ२९ पा-यो.. ' तए ण तं विजयमित्तं सत्यवाहं जे जहा बहवे ईसर-तलवर-माइंबिय-कोडुंबिय-इन्भ-सेट्ठि-सेणावइ-सत्थवाहा लवणसमुदं पोयविवत्तीए निव्वुड्डभंडसारं कालधम्मुणा संजुत्तं सुणेति' ४ समय ગયા પછી લવણ સમુદ્રમાં સકળ ભાંડસાર (મૂળ ધન) સહિત વિમિત્રના વહાણના ડુબવાના સમાચાર અને તેની સાથે તે વિજયમિત્રના મરણના સમાચાર પણ જ્યારે ઈશ્વર, તલવર, માડમ્બિક, કૌટુમ્બિક, શેઠ, સેનાપતિ અને સાર્થવાહએ સાંભળ્યા ' ते तहा हत्यणिक्खेवं च बाहिरभंडसारं च गहाय एगंतं अवक्कमंति' ત્યારે તરત જ તે ઈશ્વર, તલવર આદિ સૌ કે જેમની પાસે સાર્થવાહના હસ્તનિક્ષેપ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy