SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २६० विपाकश्रुते स्मिन् समये 'गणिमं च' गणिमं च -गणनया संख्यया विक्रयणीयं वस्तु-नारि. केलादिकं च, धरिमं च' तुलायामुत्तोल्य विक्रयणीयं वस्तु धान्यादिकं च, 'मेज्जं च' मेयं च=मानयोग्यं च-मापनयोग्यं-वस्त्रादिकम् , 'पारिच्छेज्जं च' परिच्छेद्यं च यस्य विक्रयः परिच्छेदेन परीक्षणेन भवति तद्वस्तु-रत्नादिकमित्यर्थः; 'चउव्विहं भंडगं' चतुर्विध भाण्डकपण्यं विक्रयणीयं वस्तु 'गहाय' गृहीत्वा 'लवणसमुदं लवणसमुद्रं 'पोयवहणेणं पोतवहनेननौरूपेण यानेन,'उवगए' उपगतः प्रविष्टः । 'तए णं से विजयमित्ते' ततः खलु स विजयमित्रः सार्थवाहः, 'तत्थ' तत्र लवणसमुद्रे पोयविवत्तीए' पोतविपच्या-पोतस्य-जलयानस्य विपत्तिः ब्रुडनं पोतविपत्तिम्तया-समुद्रस्य प्रबलतरतरङ्गतः संघटुं प्राप्य पोतस्य 'तए णं से इत्यादि । 'तए णं' इसके अनन्तर से विजयमित्त सत्थवाहे वह विजयमित्र सार्थवाह 'अण्ण या कयाई किसी एक समय 'गणिमं च धरिमं च मेज्ज च परिछेज्जं च चउन्विहं भंडगं गहाय' गणिम-गिनकर जो बेचे जाते हैं ऐसे नारियल आदि, धरिम-तुला से तोलकर जो बेचे जाते हैं ऐसे चावल धान्य आदि, मेय-मापकर जो बेचा जाता है ऐसा कपडा आदि और परिच्छेद्य-जिनकी परिक्षा से बिक्री होती है ऐसे रत्न आदि, इन चारों प्रकार की विक्रयणीय वस्तुओं को भरकर 'लवणसमुदं पोयवहणेगं उवगए' जहाजद्वारा लवणसमुद्र में प्रविष्ट हुआ। 'तए णं से विजयमिते तत्थ लवणसमुद्दे पोयविवत्तीए निव्वुडभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्त जब इसका जहाज आगे बढ रहा था तब समुद्र को उछलती हुई तरङ्गों से टकरा कर वह उलट पडा और डूब 'तए णं से' त्यहि 'तए णं' ते पछी — से विजयमित्ते सत्यवाहे ' त वियभित्र साथ पाई 'अण्णया कयाई' । २४ समये 'गणिमं च धरिमं च मेज्जं च परच्छेज्ज च चउन्विहं भंडगं गहाय' अभि-पीने २ वयामा सावे छ ते ना२ये આદિ, ધરિમ-તળીને જે વેચવામાં આવે છે એવા ચાવલ ચોખા ધાન્ય આદિ, મેયમાપ કરીને વેચાય છે એવા કપડાં આદ, અને પરિધ જેની પરીક્ષા કરીને વેચાય છે એવા રત્ન આદિ એવી ચાર પ્રકારની વેચાણ કરવા એગ્ય વસ્તુઓ ભરીને. 'लवणसमुदं पोयवहणेणं उवगए' पर द्वा२१ सण समुद्रमा प्रवेश प्रो. 'तए णं से विजयमित्ते तत्थ लवणसमुद्दे पोयविवत्तीए निव्वुडभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते' न्यारे तेनुं १९९३ 11 १धी २यु तु त्यारे સમુદ્રના ભારે ઉન્નત તરંગોથી અથડાઈને ઉંધું પડી ગયું અને ડુબી ગયું અને વહાણમાં શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy