SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २४८ विपाकश्रुते यकद्वितीयजनरहितः, 'अबीए' अद्वितीयः- यस्य धर्मोऽपि द्वितीयः, सहायो नास्ति स इत्यर्थः, 'सण्णदबदकवए जाव गहियाउहपहरणे' सन्नदबद्धकवचा यावत् गृहीतायुधप्रहरणः, 'साओ गिहाओ' स्वस्माद् गृहाद् 'णि जाई' नियोति-- निर्गच्छति, "णिजित्ता' निर्याय=निर्गत्य, 'जेणेव गोमंडवे तेणेव उवागच्छइ' यत्रव गोमण्डपस्तत्रैवोपागच्छति, 'उवागच्छित्ता बहूण णयरगोरूवाणं उपागत्य बहूनां नगरगोरूपाणां सणाहाण य जाव' सनाथानां च यावत् यावत्पदेन - 'अनाथानाम् इत्यारभ्य 'अङ्गोपाङ्गानि' इत्यन्तः पाठः संग्राहयः, वियंगेई व्यङ्गयतिछिनत्ति 'वियंगित्ता' व्यङ्गयित्वा-छित्त्वा, 'जेणेव सए गिहे तेणेव उवागच्छइ' यत्रैव स्वकं गृहं तत्रैवोपागच्छति । 'तए णं से गोत्तासे कूडग्गाहे तेहिं बहूहिं गोमंसेहिं ततः खलु स गोत्रासः कूटग्राहस्तै बहुभिर्गोमांस गोमांसादिभिः 'सोल्लेहिं' पक्वैः 'मुरं' सुगं च ६, अत्र-'महुं च, मेरगं च, जाइं च, सीहुं च, पसगं च' इत्यस्यैवाध्ययनस्य सप्तमसूत्रोक्तपाठोऽनुसन्धेयः, व्याख्याऽपि मत्कृता तत्रैव द्रष्टव्या, 'आसाएमाणे ४' आस्वादयन् विस्वादयन् परिभाजयन् परिभुञ्जानः 'विहरई' विहरति ॥ मू० १२ ॥ दूसरे की सहायता के विना ही, 'अबीए' धर्मकी भावना से रहित, 'सण्णद्धबद्धकवए जाच गहियाउहपहरणे' कवच पहन कर और आयुध एवं प्रहरण लेकर 'साओ गिहाओं अपने घर से "णिज्जाइ निकला, 'णिज्जित्ता जेणेव गोमंडवे तेणेव उवागच्छई' और निकलकर जहां वह गोशाला थी वहा गया, 'उवागच्छित्ता बहूणं णयरगारूवाणं सणाहाण य जाव वियंगेइ' जाकर वह वहां के सनाथ अनाथ अनेक गों-आदिः समस्त पशुओं के अग और उपांगों को काटा, 'वियंगित्ता जेणेव सए गिहे तेणेव उवागच्छई' काटकर फिर वह वापिस अपने घर आया । 'तए में से गोत्तासे कूडग्गाहे तेहिं बहुहिं गोमंसेहि सोल्लेहिं सुरं च ६ आसाएमाणे ४ विहरइ' बाद में वह गोत्रास कूटग्राह उस नाना प्रकार के गोमांस 'अबीए' धनी सापनाथी हित 'सण्णद्धबद्धकवए जाव गहियाउहपहरणे' ४१२५ परीने भने मायुध-थिमारने वन 'साओ गिहाओ' पोताना था 'णिज्जाइ' नितो. 'णिजित्ता जेणेव गोमंडवे तेणेव उवागच्छइ' भने नीजीने या ते शो! ती त्यindi. 'उवागच्छित्ता बहणं णयरगोरूवाणं सणाहाण य जाब वियंगेइ ' न ते त्यांना सनाथ भने मानाय भने गाय माहि समस्त पशुमानमग-पोगाने पतो तो. 'वियंगित्ता जेणेव सए गिहे तेणेव उवागज्छइ' चीन ५४ी ते पाछे पोताना २ तो तो. 'तए णं से गोत्तासे कूडग्गाहे तेहिं बहहिं गोमंसेहिं सोल्लेडि सुरं च६ आसाएमाणे४ विहरइ पछी त गोत्रास यूटयार ते नाना माना गोमांसनी साथ-साथ શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy