SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० १, मृगापुत्रवर्णनम् १६५ 'मियादेवी नवहं मासाणं जाव' मृगादेवी नवानां मासानां यावत्, अत्र यावच्छब्देनैवं द्रष्टव्यम् - बहुमतिपूर्णानां दारकं मजनितवती जात्यन्धं यावत् अङ्गोपाङ्गानाम् ' आगिइमेत्तं ' आकृतिमात्रम् । तए णं सा मियादेवी तं हुंडं अंधरूवं पास ' ततः खलु सा मृगादेवी तं हुण्डमन्धरूपं पश्यति, 'पासिता भीया तत्था उव्वग्गा संजायभया ममं सदावेइ, सदावित्ता एवं क्यासी' दृष्ट्वा भीता त्रस्ता उद्विग्ना संजातभया मां शब्दयति, शब्दयित्वा एवमवादीत्- 'गच्छ णं तुम देवाणुपिया !' गच्छ खलु त्वं हे देवानुप्रिये ! 'एयं दारगं एगंते उक्कुरुडियाए ' एतं दारकमेकान्ते उत्कुरुटिकायां = कचवरस्थाने, 'उज्झाहि' उज्झ = क्षिप, 'तं' तत् = तस्मात् 'संदिसह णं सामी' संदिशत खलु यूयं हे स्वामिन् ! 'तं दारगं अञ्जलि करके इस प्रकार निवेदन किया- 'सामी' हे स्वामिन् ! 'मियादेवी नवहं मासाणं जाब आगिइमेत्तं' मृगादेवी के नौ मास के पूर्ण समय होने पर पुत्र प्रसव हुआ है, वह जन्मान्ध और जन्मान्धरूप है, एवं जिसके कोई भी अंग और उपांग पूर्ण नहीं है, सिर्फ उन सबकी उसमें आकृतिमात्र ही हैं । 'तए णं सा मियादेवी तं हुंडे अंधरुवं पास पासिता भीया तस्था उब्बिग्गा, संजायभया मम सदावेइ' जब मृगादेवीने उe gush और अंधरूप बालक को देखा तो देखते ही बहुत कुछ डर गई, चित्तमें विशेष उद्विग्न हुई, एवं मारे भयके उसके समस्त शरीर में कपकपी छूटने लगी । ऐसी हालत में उसने मुझे बुलाया और 'सावत्ता एवं वयासी' बुलाकर इस प्रकार कहने लगी कि - 'देवापिया' हे देवानुप्रिये ! 'तुमं णं गच्छ' तुम जाओ, और 'एयं दारगं एगंते उक्कुरुडियाए उज्झाहि' इस बालक को किसी एकांत 'सामी !' हे स्वामिन्! 'मियादेवी नवण्डं मासाणं जाव आगिइमेत्तं' भृगादेवीने नव માસના સમય પૂરા થતાં પુત્રને જન્મ થયા છે, તે જન્માંધ અને જન્માંધરૂપ છે, એટલે કે તેને કોઇ પણ અંગ અને ઉપાંગ પૂર્ણ નથી, કેવળ તે સની તેનામાં આકૃતિમાત્ર જ છે. , तए णं सा मियादेवी त हुंडं अंधरुवं पास पासिता भीया तत्था उब्बिग्गा संजायभया ममं सहावे ' ल्यारे भृगाहेबमे ते हु भने संध३५ माजउने लेयो, તથા જોતાંની સાથેજ તે બહુજ ડરી ગઈ. ચિત્તમાં વિશેષપણે ઉદ્વેગ પામી અને ભયના કારણે તેના શરીરમાં કંપારી છૂટી. આવી હાલતમાં તેણે મને ખેલાવી અને 'सावित्ता' जोसावीने ' एवं वयासी , या प्रभाो हेवा लागी 'देवाणुप्पिया' हे देवानुप्रिये ! ' तुमं णं गच्छ ' तमे लगे भने 'एयं दारगं एगंते उक्कुरुडियाए उज्झाहि ' આ બાળકને કોઇ એકાંત સ્થાનમાં ઉકરડામાં કે કચરામાં નાખી શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy