SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ विपाकन्द्रिका टीका, श्रु० १, अ० १, मृगापुत्रवर्णनम् १५९ 'जेणं से दारए जे आहारेइ' येन व्याधिना स दारकः यत् खलु आहारयति, "से णं खिप्पामेव विद्धंसमागच्छइ तत् खलु क्षिप्रमेव विध्वंसमागच्छति-परिणामान्तरं प्राप्नोति, तदेवाह-'पूयत्ताए' इत्यादि । 'पूयत्ताए सोणियत्ताए य परिणमइ' पूयतया शोणिततया च परिणमति । 'तं पि य तदपि च 'से' सा=दारकः, 'पूर्य च सोणियं च आहारेइ' पूयं च शोणितं च आहारयति । ___'तए णं सा मियादेवी' ततः खलु सा मृगादेवी 'अण्णया कयई' अन्यदा कदाचित् 'नवण्डं मासाणं बहपडिपुण्णाणं' नवानां मासानां बहुप्रतिपूर्णानां 'दारगं' दारकं-पुत्रं, 'पयाया' प्रजाता=प्रजनितवती । कीदृशं दारकमित्याह-'जाइअंधं' जात्यन्धम्-जन्मकालादारभ्यान्धं नेत्रहीनम् , 'जाव' यावत्-इह यावत्करणात् 'जाइम्यं' जातिमूकम् इत्यादि बोध्यम् , 'आगिइमेत्त' आकृतिमात्रम्-अङ्गोपाजानाम् आकारमात्रधारिणम् ॥ मू० १९ ॥ आहार आदि को लेता था वह शीघ्र ही भस्म हो जाता, और पीप तथा रुधिर के रूप में परिणत हो जाता। 'तं पि य से पूयं च सोणियं च आहारेइ' उस पीप और रुधिरको भी यह खा जाता। 'तए णं सा मियादेवी अन्नया कयाइं नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया जाइअंधं जाव आगिइमेतं ' मृगादेवी के जब गर्भ के नौ माह के पूरे दिन निकल चुके तब उसके इस पुत्र का जन्म हुआ, जो जन्म से ही अंधा और गूंगा आदि था। इसके कोई भी अंग और उपांग पूर्ण नहीं थे; किन्तु उन सबकी केवल आकृति-मात्र ही थी। भावार्य-मृगापुत्र के अशुभ कर्मों की अतिशय प्रबलता प्रकट करते हुए सूत्रकार कहते हैं कि-जब से यह गर्भ में आया દ્વારા ખાધેલ ખોરાકમાંથી જે કાંઇ આહાર તે મૃગાપુત્ર લેતે હતું તે તુરત જ બળીને ભસ્મ થઈ જતું હતું, અને પરૂ તથા રુધિરના રૂપમાં પરિણત પણ 4 तो तो, 'तं पि य से पूयं च सोणियं च आहारेइ तर ५५ ते मा rat sतो. 'तए णं सा मियादेवी अन्नया कयाई नवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया जाइअंध जाव आगिइमेतं' भृवीन न्यारे भने नय માસના પૂરા દિવસ થયા ત્યારે તેને એક પુત્રનો જન્મ થયે, તે જન્મથી જ આંધળા અને મૂંગે હતો, તેનું કઈ પણ અંગ-ઉપાંગ પૂરું ન હતું, પરંતુ તે તે તમામની આકૃતિ માત્ર જ હતી. ભાવાથ–મૃગાપુત્રના અશુભ કર્મોની પ્રબળતા પ્રગટ કરતાં સૂત્રકાર કહે છે છે કે –જ્યારથી તે ગર્ભમાં આવ્યું હતું તે સમયથી તેને સુખ મળ્યું ન હતું, શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy