SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०४ विपाकश्रुते मनुष्यमृतका, मूषकमृतकः, अश्वमृतकः, हस्तिमृतकः, सिंहमृतकः, व्याघ्रमृतकः, वृकमृतकः, द्वीपिकमृतकः । तत्र गोमृतकः-गोम॑तको मृतकलेवरमित्यर्थः । शुनकमृतकः-शुनकस्य-कुक्कुरस्य मृतको मृतकलेवरम् । दीपकमृतकः-दीपका कृकलासः 'गिरगिट' इतिप्रसिद्धस्तस्य मृतका शवः-मृतकलेवरमित्यर्थः। एवं-मार्जारमृतकादयो व्याख्येयाः, द्वीपिको व्याघ्रविशेषः-'चित्ता' इति भाषामसिद्धः । कीदृशोऽहिमृतकादिरिति तद्विशेषणान्याह-'मय-कुहिय-विण?-दुरभि-वावण्ण-दुब्भिगंधे' इत्यादि । मृत-कुथित-विनष्ट-दुरभि-व्यापन्न-दुरभिगन्धः' मृतो-जीवविमुक्त एव सन् कुथितः कोथमुपगतः-शटित इत्यर्थः, तथा विनष्टः स्वरूपादपेतः सन् दुरभिः तीव्रतरदुष्टगन्धोपेतः, तथा व्यापन्नः शकुनिशृगालादिभिर्भक्षितत्वाद् विख्यां-बीभत्सावस्थां प्राप्तः सन् दुरभिगन्धः दुरभिगन्धोऽस्यास्तीत्यर्थेऽच् , परमतीव्रदुर्गन्धवानित्यर्थः । ततः पदत्रयस्य कर्मधारयः । 'किमिजालाउलसंसत्ते' कृमिजालाकुलसंसक्तः-कृमिजालैः कीटसमूहैराकुलंच्याप्तं यथा भवति तथा संसक्तः परिपूर्णः। तथा-'असुइ-विलीण-विगय-बीभच्छ-दरिसणिज्जे' अशुचि-विलीन-विकृत-बीभत्स-दर्शनीयः- अशुचिः - स्पर्शकरणायोग्यत्वात् , विलीनः-जुगुप्सासमुत्पादकत्वात् , विकृतः-चित्तसमुद्वेगजनकत्वात् , बीभत्सःवग्धमडे इ वा, विगमडे इ वा, दीवियमडे इ वा, मय-कुहिय-विणट्ठ-दुरभि -चावण्ण-दुभिगंधे, किमिजालाउलसंसत्ते, असुइ-विलीण-विगय-बीभच्छ-दरिसणिज्जे' इतने पदों का संग्रह हुआ है । इन पदों के अर्थ इस प्रकार हैसर्प के मृतक, गाय के, कुत्ते के, गिरगिट के, मार्जार के, मनुष्य के, महिष के, चूहे के, घोडे के, हाथी के, सिंह के, व्याघ्र के, वृक-(भेडिया) के और दीपिक चीता के मृतक-मरे हुए शरीर, जो कि कुथित-सडे हुए, अतएव विनष्ट-आकृतिरहित, दुरभि-दुर्गन्धयुक्त और व्यापन्न-शृगालादि से खाये जाने के कारण विरूप आकार के हैं, और जिन में कीडों का समूह बिलबिला रहा है, और इसी लिये जो स्पर्श के अयोग्य होने से अशुचि, घृणा का उत्पादक होने सीहमडे इ वा, वग्धमडे इ वा, विगमडे इ वा, दीवियमडे इ वा, मयकुहिय-विणट-दुरभि चावण्ण-दुब्भिगंधे, किमिजालाउलसंसत्ते, असुइ-विलीणविगय-बीभच्छ-दरिसणिज्जे' मेटा पहानी संग्रड थयो छ. म पहाना अर्थ मा પ્રકારે સિંહ, વાઘ, ઘેટું, ચિત્તો વગેરેનાં મુડદાં, કે જે સડેલાં, આકૃતિ વિનાના, દુર્ગન્ધથી ભરપૂર અને શિયાળો દ્વારા ભક્ષિત થવાને કારણે વિરૂપ આકારવાળાં છે. અને જેમાં ક્રિીડાઓને જથ્થ ખીચખીચ ભો છે (ખદબદી રહ્યું છે, એટલા માટે જે સ્પર્શ કરવા ગ્ય શ્રી વિપાક સૂત્ર
SR No.006339
Book TitleAgam 11 Ang 11 Vipak Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages809
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vipakshrut
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy