SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ०५ सू०१० जिद्धेन्द्रियसंवर'नामकचतुर्थभावनानिरूपणम् ९२३ चतुर्थी भावनामाह-' च उत्थं' इत्यादि मूलम् --चउत्थं जिभिदिएण साइय रसाणिउ मणुण्ण भदगाई, किं ते ? उग्गाहिम विविहपाणभोयण गुलकय खंडकय तेल्लघयकयभक्खेसु बहुविहेसु लवणरससंजुत्तेसु, बहुप्पकारमज्जियनिट्टाणगदालियंब सेहंब दुद्धदहि--सरयमज्जवरवारुणी सीहुकाविसायण सागटारसबहुप्पगारेसुयभोयणेसु य मणुण्णवण्णगन्धरसफासबहुदब्वसंभिएसु अण्णेसु य एवमाइएसु रसेसु मणुण्णभदएसु न तेसु समणेण सज्जियव्वं जाव न सइं च मइं च तत्थ कुजा । पुणरवि जिभिदिएण साइयरसाइं अमणुण्णपावगाई, किं ते ? अरसविविरससीयलुक्खणिजप्पमाणभायणाई दोसी वावण्णकुहिय पूइय अमणुण्णविणटप्पसूय बहुदुब्भिगंधियाइं तित्तकडुयकसाय अंबिलरसलिंदनरिसाइं अण्णेसु य एवमाइएसु रसेसु अमणुण्णपावएसुन तेस समणेणं रुचियवव्वं जाव चरेज्ज धम्मं ॥ सू०१०॥ टीका-' चउत्थं ' चतुर्थी जिवेन्द्रिय संवरणलक्षणां भावनामाह-'जिब्भिदिएण' जिहूवेन्द्रियेण ' मणुण्णभद्दगाइं ' मनोज्ञभद्रकान् — रसाणि उ.' रसाँस्तु अब सूत्रकार इस व्रत की चौथी भावना को कहते हैं'चउत्थं ' इत्यादि। टीकार्थ-(चउत्थं) चौथी भावना का नाम जिह्वेन्द्रियसंवरण है। इस भावनाके वशवर्ती हुए साधुको जिह्वा इन्द्रियके मनोज्ञभद्रक विषयमें और अमनोज्ञ अभद्रक विषय में रागद्वेष नहीं करना चाहिये-प्रत्युत समभाव ४३सूत्र२ २. प्रतनी याथी मापना मता छ-" चउत्थं " याह. टी -" चउत्थं " याथी भावना नाम वेन्द्रिय स१२९५ छ. આ ભાવનાનું પાલન કરનાર સાધુએ જિહા ઈન્દ્રિયના મનોજ્ઞ ભદ્રક વિષયમાં અને અમનેશ અભદ્રક વિષયમાં રાગ દ્વેષ રાખવું જોઈએ નહીં, પણ સમ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy