SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ प्रश्रव्याकरणसूत्रे भेदभाग्भवतीति विज्ञेयम् । तथा-कुणिः = कुण्टः, अयं हि गर्भाधानादि दोषाद् हस्वैकपादो न्यूनैकपाणिर्वा भवति । तथा उदरी उदररोगवान्, उदररोगा अष्ट ९१० - प्रकाराः तदुक्तम् — 9 ५ पृथक समस्तैरपिचानिलौघैः प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं वेसरमष्टमं तु जलोदरं चेति भवन्ति तानि ॥ इति । एतेषु जलोदरमसाध्यं शेषाणि तु साध्यानि । तथा - कच्छुल्ल : = कण्डूतिमान्, श्लीपदः = श्लीपद्रोगयुक्तः, श्लीपदलक्षणमेवमुक्तम्- " प्रकुपिता वातपित्तश्लेष्माणोsaisaः प्रपन्ना वक्षस्थलोरुजङ्घा - स्ववतिष्ठमानाः कालान्तरे पादमाश्रित्य शनैः शनैः शोथमुपजनयन्ति " तदेवश्लीपदमुच्यते । अन्यदप्युक्तम् है इन अठारह प्रकार के कुष्ठरोगवाला, कुणी - कुष्ठरोगी (२) यह रोग गर्भाधानादि के दोष से होता है । इसमें एक पैर छोटा हो जाता है या एक हाथ छोटा हो जाता है । उदररोगी- उदररोग आठ प्रकार का होता है, कहा भी है 41 पृथुकू १ समस्तै २ रपि चानिलौधैः ३, प्लीहोदरं ४ बद्धगुदं ५ तथैव । आगन्तुकं ६ वेसर ७ - मष्टमं तु जलोदरं ८ चेति भवन्ति तानि ॥ १ ॥ ܙܐ पृथकू १, समस्त २, अनिलौघ ३ प्लीहोदर ४ बद्धगुद ५ आगन्तुक ६ वेसर ७ जलोदर ८ उदररोग के ये ८ प्रकार हैं । इनमें जलोदर रोग असाध्य है, बाकी सब साध्य हैं। कच्छुल्ल - खुजली रोगवाला, लीपदरोगी - इस रोग के लक्षण इस प्रकार कहे हैं 66 कुपि तावातपित्तश्लेष्माणोऽघोधः प्रपन्ना वक्षःस्थलोरुजङ्घा स्ववतिष्ठमानाः कालान्तरे पादमाश्रित्य शनैः शनः शोथमुपजनयन्ति ॥ " કારણે તેમાં ભેદ માનવામાં આવ્યાં છે. આ રીતે અઢાર પ્રકારના કુષ્ટરોગી, कुणि - कुष्ठरोगी - या रोग गर्भाधानाहि दोषथी थाय छे. ते रोगमां से हाथ કે એક પગ ટૂંકા થઇ જાય છે. ઉત્તરરેાગી-ઉદરરોગ આઠ પ્રકારના હાય છે કહ્યું પણ છે કેपृथक् १ समस्तै २ रपि चानिलौघैः ३ प्लीहोदरं ४ बद्धगुदं ५ तथैव । आगन्तुकं ६ वेसर७ मष्टमं तु जलोदरं ८ चेति भवन्ति तानि ॥ १ ॥ " 41 (१) पृथ, (२) समस्त, (3) अनिबोध, (४) सीहोर (4) मद्धगुह (१) भागन्तु, (७) वेसर भने (८) बोहर, मे आठ अारना उदररोग હાય છે. તેમા જલાદર અસાધ્ય રોગ છે, બાકીના બધા સાધ્ય છે कच्छुल हाहर, 'भरनवु', 'अस, वगेरे मुन्सीरोगो, स्वीपहरोगी - ( हाथीपगानो रोगी) આ રાગના લક્ષ્ણા નીચે પ્રમાણે કહેલ છે— " कुपिता वातपित्तश्लेष्माणोऽयोवः प्रपन्ना वक्षःस्थलोरुजङ्घास्ववतिष्ठमाना कालान्तरे पादमाश्रित्य शनैः शनैः शोथमुपजनयन्ति " શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર ܕܕ
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy