SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ ८६६ प्रश्रव्याकरणसूत्रे कस्मिन् ? इत्याह- उज्जलबलविउलकक्खडपगाढदुक्खे' उज्ज्वलबलविपुलकर्कशप्रगाढदुःखे, तत्र-उज्ज्वलं-मुखलेशवर्जितम् , बलं बलवत्-महाकष्टजनकम् विपुलम् आत्मप्रतिप्रदेशे नदीवेगवत्प्रवर्द्धमानम् , कर्कशं = कठोरम् , दुःसह्यत्वात् , प्रगाढं-प्रकृष्टं प्रतिक्षणमसमाधिजनकत्वात् यदुखं तस्मिन् , कथम्भूते दुःखे ? 'असुभकडुयफरुसचंडफलचिवागे' अशुभकटुकपरुषचण्डफलविपाके, अशुभः अशुभरूपः, कटुकनिम्बरस इवानिष्टः, परुषः परुषस्पर्शद्रव्यमिवानिष्टः, तथाचण्डो-दारुणो यः फलविपाकस्तादृशे, पुन:-' महभये ' महाभये = महद्भयं यस्मात्तस्मिन् , महाभयजनके इत्यर्थः, पुनः-'जीवियंतकरणे' जीवितान्तकरणे जीवितस्य-जीवनस्य अन्तकरणं नाशो यस्मात्तस्मिन् , प्राणनाशसमर्थे इत्यर्थः, पुनः कीदृशे ? ' सव्वसरीरपरितावणकरणे' सर्वशरीरपरितापनकरणे अङ्गप्रत्यङ्गसन्तापजनके, 'तह' तथा 'तारिसेवि' तादृशेऽपि यादृशः सोढुं न शक्यते तादृशेऽपि रोगातङ्कादौ 'अप्पणो परस्स व ' आत्मनः परस्य वा निमित्तं यदपि 'ओसहभेसज्जभत्तपाणं ' औषधभैषज्यभक्तपानम् ' तं पि य' तदपि च उदय प्राप्त हो रहे हो ( असुभकडुयफरुसचंडफलविवागे ) कि जिसका फलरूपविपाक अशुभरूप ही हो, निम्बरस के जैसा कटुक अनिष्ट हो, परुस-परुष स्पर्श द्रव्य की तरह जो अरुचिकारक हो, और चंड-दारुण हो तथा ( महभये ) महाभयंकर हो ( जीवियंतकरे ) जिसमें जीवन के नाश होने की भी संभावना हो रही हो, (सव्यसरीरपरितावणकरे ) अंग, प्रत्यंग में जिसके कारण असह्य संताप बढ रहा हो ( तह तारिसे वि ) ऐसे पूर्वोक्त प्रकार के रोगातंकों के समय में भी (अणणोपरस्सव) चाहे ये रोगातंक अपने लिये हो रहे हों चाहे दुसरे साधु के लिये हो रहे हों उस समय अपने और पर के निमित्त जो ( ओसहभेसज्जभत्तपाणं) औषध, भैषज्य एवं भक्तपान हो ( तंपि य ) वह भी उस यपत्ते" य पाभ्या डाय 'असुभकडुयफरुसचंडफलविवागे” ना ३રૂપ વિપાક અશુભ રૂપ જ હાય, લીંબુ જે કટક અનિષ્ટ હેય, પરુષ-કઠેર સ્પદ્રવ્યના જે જે અરુચિ કારક હોય, અને ચંડ-દારુણ હોય તથા " महभये" अति भय४२ ।य, “ जीवियंतकरे" रेभा पनी मत मा. पानी ५ शयता डाय “ सब्वसरीर-परितावणकरे" मग, प्रत्यमा २२ ४।२६ असह्य सता५ वचत तो डाय “ तह तारिसे वि" सवे ते सात પોતાને માટે થતાં હોય કે ભલે બીજા સાધુને માટે થઈ રહ્યા હોય, તે સમયે योताने मन्यने निमित्त २ " ओसहभेसज्जभत्तपाणं " औषध, लेपन्य भने तपान डाय “ तंपिय" ते ५५ ते परि वि२त साधुने “ संनिहिकय" શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy