SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ ८६० प्रश्रव्याकरणसूत्रे वा' बहिर्वा-उपाश्रयाद बहिर्वा 'समणट्टयाए ' श्रमणार्थतया = श्रमणनिमित्तमित्यर्थः, 'ठवियं ' स्थापितं ' होज्ज' भवेत् , " हिसा सावज्जसंपउत्तं ' हिंसासावद्यसंप्रयुक्तम्-हिंसया पट्कायोपमर्दनेन सावयेन सदोषेण कर्मणा च संप्रयुक्तं 'तपि य' तदपि च अशनादिकं 'परिघेत्तुं' परिग्रहीतुं 'न कप्पई' न कल्पते।।सू०३॥ कीदृशमशनादि कल्पते ? इत्याह-' अहकेरिसय ' इत्यादि । मूलम्-अह केरिसयं पुणो तं कप्पइ ? जं तं एगारसपिंडवायसुद्धं किण्णणहणण-पयण-कयकारियाणुमोयण--नवकोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुकं उग्गम उप्पायणेसणाहिं सुद्धं ववगयचुयचवियचत्तदेहं च फासुयं च ववगयसंजोगमणिंगालं विगयधूमं छहाणनिमित्तं छकाय परिरक्खणटुं हणि हणि फासुएण भिक्खेण वट्टियव्वं । जं पि य समणस्स सुविहियस्स रोगायंके बहुप्पगारम्मि समुपन्ने वायाहिग -- पित्तसिंभाइरित्तकुवियतहसंणिवाए जाए तह उदयप्पत्ते उज्जलबल विउलकक्खड पगाढदुक्खे असुभकडुय फरुसचंडफलविवागमहन्मए जीवियंतकरणे सव्वसरीर परितावणकरणे न कप्पइ । तारिसे वि तह अप्पणो परस्स ( उस्सवेसु ) इन्द्रोत्सवों के समय में तथा ( अंतो वा बहिं वा) उपाश्रय के भीतर अथवा उपायश्रय से बाहिर ( होज्जसमणट्टयाए ठवियं ) मु. नियों के निमित्त स्थापित कर रखा हो ऐसा वह (हिंसासावज्जसंपउत्तं) षटकायोपमर्दनरूप हिंसा से एवं सदोष कर्म से संप्रयुक्त अशनादि (न कप्पइ तं पिय परिघेत्तु) वह भी आहार साधुको लेना नहीं कल्पता है।सू३। InEx यज्ञोना समये मने " उस्सवेसु" -द्रोत्सवाने समय तथा “अंतो वा बहिंवा " Bाश्रयनी म४२ २५041 उपाश्रयनी ७२ “ होज्ज समणद्वयाए ठविय” भुनियाने माटे २०ी भूतो डाय मेवो ते “ हिंसासाबज्जसंपउत्तं" ७४ाय उपभ'४३५ डिसाथी तथा सो५ ४भ था युत Aशना “ न कप्पइ तं पि य परिवेत्तुं " ते मा.२ ५९ साधुने । ४६५तो नथी । सू. 3 ॥ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy