SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ०३ भू०८ 'पूर्वरतादिविरति' नामक चतुर्थ भावनानिरूपणम् ८२१ , = चूडाकर्म- बालानां शिखाधारणम्, एषां द्वन्द्वः, तेषु तथोक्तेषु च = पुनः 'तिहिसु' तिथिषु = मदनत्रयोदशी प्रभृतिषु तथा-'जणेसु ' यज्ञेषु = नागादिपूजाप्रकरणेषु, तथा ' उस्सवेसु ' उत्सवेषु = इन्द्रोत्सवादिषु च ' सिंगारागारचारुवेसाहिं ' श्रृङ्गारागारचारुवेषाभिः=श्रृङ्गारस्य = श्रृङ्गाररसस्य आगारभूता याश्चारुवेषाः - शोभन नेपथ्यसंपन्नास्ताभिः, तथा - ' हावभावल लियविक्खेवविलाससालिणीहिं' हावभावललितविक्षेपविलासशालिनीभिः- तत्र हावः = कामजनितो मुखविकारः, भावः = कामजनिताः चित्तसमुन्नातिः, तदुक्तम्- 'हावो मुखविकारः स्याद् भावश्चित्तसमुन्नतिः' इति । ललितम् = चेष्टाविशेषः, तदुक्तम् - " हस्तपादाङ्गविन्यासो भ्रनेत्रौष्ठपयोजितः । सुकुमारी विधानेन ललितं तत्प्रकीर्तितम् ॥ १ ॥ " इति । बिक्षेपः चेष्टाविशेषः, तल्लक्षणं विदम् अप्रयत्नेन रचितो धम्मिल्लः श्लथबन्धनः । एकांश देशधरणैस्ताम्बूललवलाच्छनम् ॥ १ ॥ ललाटैकान्तलिखितां, विषमां पत्रलेखिकाम् । असमञ्जसविन्यस्त मज्जनं नयनाब्जयोः || २ || तथा - अनादरवद्धत्वाद् ग्रन्थेर्जघनवाससः । वसुधालम्बितः प्रान्तः, स्कन्धात्त्रस्तस्तथाऽशुकः ॥ ३ ॥ जघने हारविन्यासो रशनायास्तथोरसि । इत्यवज्ञाकृतं यत्स्यादज्ञानादिवमण्डनम् ॥ ४ ॥ वितनोति परां शोभां स विक्षेप इति स्मृतः ॥ 91 विलासः - चेष्टाविशेषः, सतु " स्थानासनगमनानां हस्त नेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ।। १ ।। " इति । चोलकेसु य ) आवाह-वधू को घर के घर पर लाने के समय में, विवाह के अवसर में, बालको के चूड़ा (चोटी) कर्म संस्कार के प्रसंग में, तथा ( तिहिसु ) मदनत्रयोदशी आदि तिथियों में, तथा ( जण्णेसु) नागा दिकों की पूजा के अवसर रूप यज्ञों में, तथा (उस्सवेसु य) इन्द्रोत्सव आदि उत्सवों में, (सिंगारागार चारुवे साहि) शृंगाररस की घरभूतबनी हुई तथा सुन्दर वेषभूषा से सज्जित हुई ऐसी तथा (हावभावल लिय 99 प्रसंगमां तथा “तिहिसु” भहन त्रयोदशी आदि तिथिशोभां तथा “ जण्णेसु नागाहि डोनी पूलना अवसर३य यज्ञोभां तथा " उस्सवेसु य" इन्द्रोत्सव माहि उत्सवोभां, “ सिंगारागार चारुवे साहिं " સુંદર વેષભૂષાથી સુસજ્જિત થયેલી શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર શ્રૃંગાર તથા 66 રસના આગારરૂપ બનેલી તથા हावभावल लियविक्खेव विलाससा
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy