SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ मुदशिनो टीका अ० १ सू०५ मृषापादरूप द्वितीयं अधर्मद्वारनिरूपणम् २९ संयमोऽसंयमः सावद्यानुष्ठानम् १४ । ' कडगमद्दणं' कटकमद्देनं-कटकेन सैन्येन किलिब्जेन वा आक्रम्य मर्दनं, प्राणवधकारणत्वादौपचारिकः प्राणवधे कटकमदनं व्यवहारः १५ । 'वोरमणं' व्युपरमणं जीवस्य प्राणतो वियोजीकरणम् १६ । 'परभवसंकामकारओ' परभवसंक्रमकारकः नरकनिगोदादि चतुर्गतिसंसार पुनः पुनः परिभ्रमणहेतुत्वात १७ । 'दुग्गइप्पवाओ' दुर्गतिप्रपातः-दुर्गतौ नरकादि दुष्टगतो प्रपातयतीति दुर्गतिप्रपात:-नरकनिगोदादि कुगति दायकः १८ । 'पावकोवो य' पापकोपश्च-पापं कोपयति-प्रवर्धयति इति पापकोपः, सकलपापोत्पादकत्वात् , यद्वा-पापस्य कोपकार्यत्वात्पापकोपः क्रोधस्वरूप इत्यर्थः १९, 'पावलोभो य' पापलोभश्च-पापं लुभ्यति धातुनामनेकार्थत्वात् संश्लिष्यति यस्मात् स पापलोभः पापागमनद्वारलक्षणः २० । 'छविच्छेओ' छविच्छेदः-छविः शरीरं तस्य छेदःकर्तनमिति छविच्छेदः शरीरकर्तनम् । यद्वा-शरीरावयवच्छेदनम् २१ ।। 'जीवियंतकरणो' जीवितान्तकरणः प्राणोच्छेदकरः २२ । 'भयंकरो भयदा. यकः २३ । 'अणकरो' ऋणकरः-ऋण-अनेकेष्वपि भवेषु नानाविधदुःखभोगैरपि दुरषनेयस्वरूपं करोतीति ऋणकरः २४ । 'वज्जो' वयः=त्याज्यः। अथवा वज्रमिव गुरुत्वात् , तत्कारि माणिनामधःपातकत्वाद् वा वज्रम् २५ । 'परितावण अण्हओ' परितापनाश्रवः परितापनारूप आस्रवः। भव भव सन्तापकत्वात् २६, 'विणासो' विनाशः-माणविध्वंसनरूपः २७ । 'निज्जवणो' निर्यापना-निर्यापयति निर्गमयति प्राणिनः-प्राणानिति निर्यापना-माणनिस्सारणम् २८ । 'लुंपणा' लोपना-प्राणिप्राणविगमनम् २९ । ' गुणाणं विराहणा' गुणानां विराधना श्रुतकटकमदन १५, (वोरमणं) व्युपरमण १६, (परभवसंकामकारओ) पराभवसंक्रमकारक१७,(दुग्गइप्पवाओ) दुर्गतिप्रपात१८,(पावकोवो) पापकोप१९, (पावलोभो) पापलोभ२०,(छविच्छेओ) शरीरका नाश२१,(जीवियंतकरणो) जीवितान्तकरण२२, (भयंकरो) भयंकर२३, (अणकरो)ऋणकर२४, (वज्जो) वय॑२५, (परितावण अण्हओ) परितापनाश्रव२६, (विणासो) विनाश२७, (निज्जवणो) निर्यापना२८, (लंपणा) लोपना२९, (गुणाणं विराहणा) भहन, (१६) "वोरमणं' व्यु५२भ, (१७) " परभवसंकामकारओ" पराम सभ७।२४, (१८) "दुग्गइप्पवाओ" हुमति प्रात, (१८) " पावकोवो" ५।५५, (२०) " पावलोभो” पापोल, (२१) "छविच्छेओ” छविछेद, (२२) “जीवि यंतकरणा” वितान्त४२९१, (२३) "भयंकरो" लय'४२, (२४) “अणकरो" (४२, (२५) “ वज्जो" वय, (२६) “ परितावण अण्हओ' परितापनाश्रय, (२७) "विणासो' विनाश, (२८) “निज्जवणे!” निर्यापना, (२८) "लुपणा" खोपना, શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy