SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ ७९६ प्रश्रव्याकरणसूत्रे ब्रह्मचारिणां किं किमनाचरणीयम् ? किं किं चाचरणीयम् ? इति दर्शयति' इमं च ' इत्यादि। ____ मूलम्-इमं च रइरागदोसमोहपवड्डणकरं किं मज्झप्पमाय दोसपासत्थसीलकरणं अभंगणाणि य तेल्लमजणाणि य अभिक्खणं कक्खसीसकरचरणवयणधोवणसंबाहणगायकम्मपरिमदणाणुलेवणचुण्णवासधूवणसरीरपरिमंडणबाउसि य हसियभणिय-नट्ट-गीय-वाइयनडनदृग-जल्लमल्ल-पेच्छणवेलंबगजाणिय सिंगारागाणि अण्णाणि य एवमाइयाणि तवसंजमबंभचेरघाओवघाइयाइं अणुचरमाणेणं बंभचेरं वजेयव्वाइं सव्वकालं। भावेयव्वो भबइ अंतरप्पा इमेहिं तवनियमसीलजोगेहिं णिच्चकालं, किं ते, अण्हाणक अदंतधोवणसेयमल्लधारणमूणवय केसलोयखमदमअचेलगखुप्पिवासलाघवसीतोसिणकट्ठसेजाभूमिनिसेज्जपरघरप्पवेसलद्धावलद्धमाणावमाणनिंदण-दसमसकफासनियमतवगुणविणयमाइएहिं जहा से थिरतरगं होइ बंभचेसू.४॥ टीका-' इमं च ' इत्यादि । ' इमं च ' इदं च वक्ष्यमाणम्-अवसन्नपार्श्वस्थादीनामाचरणीयमाचारजातम् , ' रइरागदोसमोहपवणकर' रतिरागद्वेषमो. प्रकार मूल के विना किसी भी वस्तु की स्थिरता नहीं होती है-उसी प्रकार इस एक व्रत के अभाव में किसी भी व्रत की किसी भी सद्गुण की स्थिरता और शोभा नहीं होती है। इत्यादि रूप से इस सूत्र में इसकी महत्ता का प्रदर्शन किया गया है । सू० ३ ॥ अब सूत्रकार ब्रह्मचारी को किस किस बात का आचरण करना સ્થિરતા સંભવી શકતી નથી, એ જ રીતે આ એક વ્રતને અભાવ હોય તે બીજા કોઈ વ્રત કે સદ્દગુણની સ્થિરતા અને શોભા સંભવતી નથી. ઈત્યાદિ રીતે આ સૂત્રમાં બ્રહ્મચર્ય વ્રતનું મહત્વ બતાવવામાં આવ્યું છે. સૂ. ૩ છે હવે બ્રહ્મચારીએ કેવા પ્રકારનું આચરણ કરવું જોઈએ અને કેવા શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy