SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ - ७८४ प्रश्रव्याकरणसूत्रे यथा 'उडुवई ' उडुपतिः चन्द्रः सर्वश्रेष्ठस्तथैवव्रतानां मध्ये सर्वश्रेष्ठमस्ति । तथा'मणिमुत्तसिलप्पवालरत्तरयणागराणं' मणिमुक्ताशिलामवालरक्तरत्नाकराणां मणयः =चन्द्रकान्ताद्याः, मुक्ताफलानि-शिलापवालानि बिद्रुमाणि, रक्तरत्नानि यारागादीनि तेषामाकरा उत्पत्तिभूमयः, ये ते तथा, तेषां मध्ये 'जहा' यथा 'समुद्दो' समुद्रः, श्वेष्ठस्तथैवेदं व्रतानां मध्ये श्रेष्ठम् , एवं सर्वत्र संयोज्यम् । तथा-'जह चेव' यथा चैव ' मणीणं' मणीनां मध्ये ' वेरुलिओ' वैडूर्य वै यमणिः । 'जह चेव' यथा चैव 'आभूसणाणं ' आभूषणानां मध्ये ' मउडो' मुकुटः । 'वषाणं' वस्त्राणां मध्ये 'खोमजुयलं चेव ' क्षौमयुगमिव । ' अरविंदं चेव ' अरविन्दमिव कमलमिव 'पुप्फजेटुं' पुष्पज्येष्ठम्-पुष्पेषु अरविन्दं श्रेष्ठमित्यर्थः । ‘गोसीसं चेव ' गोशीर्ष हरिचन्दनमिव 'चंदणाणं ' चन्दनानां मध्ये 'हिमवंतो चेव ' हिमवानिव 'ओसग्रहो में, अश्विनी आदि नक्षत्रों में, और ताराओं में जैसे चंद्रमा सर्व श्रेष्ठ माना जाता है उसी तरह सर्व व्रतों में श्रेष्ठ माना गया है। तथा ( मणिमुत्तमिलप्पवालरत्तरयणागराणं च जहा समुद्दो) चन्द्रकान्त आदि मणियों की, मुक्ताफलों की, मूगों की और पद्मराग आदि रक्तरत्नों की उत्पत्ति स्थानों में जैसे समुद्र श्रेष्ठ होता है उसी तरह यह व्रत भी सर्वत्रतों में श्रेष्ठ माना गया है। तथा-(जह चेव मणीणं वेरुलियो ) जैसे मणियों में वैडूर्यमणि, (जह चेव आभूसणाणं मउडो) आभूषणों में जैसे मुकुट, (वत्थाणं खोमजुयलं चेव) वस्त्रों में जैसे भौम यूगल, ( अरविंदंचेव पुप्फजेट्टं ) पुष्पों में जैसे अरविंद (कमल)(चंदणाणं गोसीसं चेव ) चंदनों में जैसे हरिचंदन, (ओसजी हिमवंतो चेव ) औषधियों की उत्पत्ति के स्थानों में जैसे हिमवान् મંગળ આદિ ગ્રહમાં, અશ્વિની આદિ નક્ષત્રોમાં, અને તારાઓમાં જેમ ચં. મા સર્વશ્રેષ્ઠ મનાય છે એ જ પ્રમાણે સર્વત્રતામાં શ્રેષ્ઠ માનવામાં આવ્યું છે. तथा " मणिमुत्तसिलप्पवालरत्तरयणागराणं च जहा समुद्दो" यन्द्रन्त माह મણિઓની, મોતીની, મૂંગેની અને પશ્ચરાગ આદિ રક્તરત્નની ઉત્પત્તિ કરવાના સ્થાનમાં જેમ સમુદ્ર શ્રેષ્ઠ મનાય છે. એ જ પ્રમાણે આ વ્રત पास सर्व प्रतीमा श्रेष्ठ भनाय छ तथा “जहचेव मणीणं वेरुलिओ" म मणिमामा वैडूर्य भएी, “जह चेव आभूसणाणं मउडो" भूषमा रेभ मुगुट "वत्थाणं खोमजुयलं चेव " वस्त्रोमा भ क्षीमयुगी "अरविंदं चेव पुप्फजेट" सध्यामा म २०२वि है, “ चंदणाणं गोसीसं चेव" यहनामा भरियन. શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy