SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ०४ सू० २ ब्रह्मचर्य स्वरूपनिरूपणम् ग्नमथितचूर्णितकुशल्यितपर्यस्तपतितखण्डित-परिशटितविनाशितम्=तत्र 'संभग्ग' संभग्नं घट इव, 'महिय ' मथितं दधीव बिलोडितं 'चुणियं' चूर्णितं-चणकवत् पिष्टम् 'कुसल्लिय' कुशल्यितम्-कु-कुत्सितम्-अन्तः प्रविष्टतोमरादि शल्यमिव शल्यं, यत् प्रविष्टं सत् , केनाप्युपायेन न निःसरति तत्कुशल्यं, तत्संजातं यस्येति कुशल्यितं दुष्टशल्ययुक्तं, यथा वक्रतया प्रविष्टेन शल्येन शरीरं विदारितं भवति, तथैव विनयादिकं विदारितं भवति, ‘पल्लट्ठ' पर्यस्तं-पर्वतशिखराद् स्थूलपाषाणखण्ड इव स्वस्थानाचलितम् , 'पडिय' पतितम् आसादशिखरात्कलश इवाधोनिपतितम् ' खंडिय' खण्डितम्-दण्ड इव विभागेन च्छिन्नम् , 'परिसडिय' परिशटितं = कुष्ठाशुपहताङ्गमिवविगलितम् , 'विणासियं' विनाशितं विनष्टम् , 'होइ' भवति । अथोपमया ब्रह्मचर्यस्य माहात्म्यं वर्ण्यते-' तं बंभं भगवंतं' इत्यादि । 'तं'तत्-प्रसिद्ध 'भगवंत' भगवद्-सर्वोत्कृष्टैश्वर्यशालि 'ब' ब्रह्म-ब्रह्मचर्य ' गहगणनक्खत्ततारगाणं च ' ग्रहगणनक्षत्रतारकाणां च, ग्रहगणः =मङ्गलादिः, नक्षत्राणि=अश्विन्यादयः, तारकाः प्रसिद्धाः, आसां मध्ये 'जहा' डिय विणासियं होइ) घटकी तरह संभग्न टुकडे २ हो जाते हैंनष्ट हो जाते हैं, दधि की तरह विलोडित-अस्तव्यस्त हो जाते हैं, चना आदि की तरह-णित-पिसे जाते हैं, कुशल्य-टेढे-वक बाण से विदारित हुए शरीर की तरह विदारित हो जाते हैं, पर्वत की चोटी से पतित पाषाणखण्ड की तरह अपने स्थान से च्युत हो जाते हैं, पतित प्रासाद की छत से गिरे हुए कलश की तरह अधोनिपतित हो जाते हैं, फाडे गये दंड की तरह खंडित होते जाते हैं, परिशटितकुष्ठादि से उपहत अंग की तरह गलित हो जाते हैं, और विनाशितविनष्ट हो जाते हैं । (तं बंभं भगवंतं ) सर्वोत्कृष्ट ऐश्वर्यशाली प्रसिद्ध यह ब्रह्मचर्य (गहगणनक्खत्ततारगाणं च जहा उडुबई ) मंगल आदि જેમ ટુકડે ટુકડા થઈ જાય છે,નષ્ટ થઈ જાય છે, દહીંની જેમ વિડિતઅસ્તવ્યસ્ત થઈ જાય છે, ચણા આદિની જેમ ચૂરે ચૂરા થઈ જાય છે કુશલ્યવક્રબાણથી વીંધાયેલ શરીરની જેમ વિદારિત થઈ જાય છે. પર્વતના શિખર પરથી પાષાણુખંડની જેમ પિતાને સ્થાનેથી ભ્રષ્ટ થઈ જાય છે, પતિત-મહેલની છત ઉપરથી પડેલા કલશની જેમ અનિપતિત થઈ જાય છે. ચીરાયેલ લોકડીની જેમ ખંડિત થઈ જાય છે, પરિશરિત-કેઢ આદિથી ઉપહત અંગની જેમ गसित थs नय छ भने विनष्ट थ तय छे. “ तं बंभं भगवत" सत्कृिष्ट मैश्वयशाजी प्रसिद्ध छ प्रन्यय " गहगणनक्खत्ततारगाणं च जहा उडुवई" શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy