SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टोका अ०४ सू०१ ब्रह्मचर्यस्वरूपनिरूपणम तथा-'जमनियमगुणप्पहाणजुत्तं' यमनियमगुणप्रधानयुक्तम्-तत्र-यमाःमाणाति. पातविरमणादयः, नियमा=अभिग्रहादयस्ते च ते गुणप्रधानाः = गुणमुख्याः -. गुणानां मध्ये यमा नियमाश्च सर्वतः श्रेष्ठ इत्यर्थः, तैयुक्तम्, तथा-'हिमवंतमहंततेयमंतं ' हिमवन्महत्तेजस्वि-हिमवानिव-पर्वतविशेष इव मह=विशालं तेजस्वि च यत्तत्तथोक्तं. अयं भवः-यथा हिमवान् सकलपर्वतापेक्षया महान् तेजस्वी च वर्तते, तथैवेदं ब्रह्मच सकलवतापेक्षया विशालं तेजस्विचेति । उक्तं च ___ "व्रतानां ब्रह्मचर्यहि, निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसंभार, संयोगाद् गुरु रुच्यते ॥ १॥" इति । तथा-- 'पसत्थगंमीरथिमियमझं' प्रशस्तगंभीरस्तिमितमध्यं प्रशस्तं शुभं गम्भीरम् अगाधम् , स्तिमित स्थिरं च मध्यम् अन्तः करणं यस्मिन् सति तत्तथो. (जमनियमगुणप्पहाणजुत्तं ) यह प्राणातिपात विरमण आदि यमों से एवं अभिग्रह आदि नियमों से कि जो समस्तगुणों में श्रेष्ठ माने गये हैं युक्त है, तथा (हिमवंतमहंततेयमंतं ) जो हिमवान् पर्वत की तरह विशाल और तेजस्वी है, अर्थात् जिस प्रकार हिमवान् पर्वत सकल पर्वतों की अपेक्षा महान् और तेजस्वी माना जाता है, उसी प्रकार यह ब्रह्मचर्य व्रत भी सकलव्रतों की अपेक्षा विशाल तेजस्वी व्रत माना गया है। कहा भी है___ "व्रतानां ब्रह्मचर्य हि, निर्दिष्टं गुरुकं व्रतम् । तज य पुण्यसंभार, संयोगाद् गुरुरुच्यते ॥१॥ व्रता में सब से बड़ा व्रत ब्रह्मचर्य है । क्यों कि ब्रह्मचर्य के पालन करने से जो पुण्यसमूह प्राप्त होता है-उसी के संबंध से गुरु माना जाता है । अर्थात्- इसी ब्रह्मच का पालक ही सच्चा गुरु कहलाता है। तथा-(पसत्यगंभीरथिमियमज्झं) इस ब्रह्मचर्य के सद्भाव से पालन " जमनियमगुणप्पहाणजुत्तं " प्रातिपात वि२भए माह यमाथी मने मलिગ્રહ આદિ નિયમમાંથી, કે જે સર્વે ગુણોમાં શ્રેષ્ઠ મનાય છે. યુદ્ધ છે. તથા " हिमवंतमहंततेयमंतं " 2 हिमालय पतनी म विश भने तेस्वी છે, એટલે કે જેમ હિમાલય પર્વત સઘળા પર્વતે કરતાં મહાન અને તેજસ્વી મનાય છે તેમ આ બ્રહ્મચર્ય વ્રતને પણ સઘળાં વ્રતના કરતાં વિશાળ તેજસ્વી વ્રત માનવામાં આવે છે. કહ્યું પણ છે– "व्रतानां ब्रह्मचर्य हि, निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसंभार, – संयोगाद् गुरुरुच्यते ॥ १॥ વ્રતમાં સૌથી મોટું વ્રત બ્રહ્મચર્ય છે. કારણ કે બ્રહ્મચર્યના પાલનથી જે પુન્ય સમૂહ પ્રાપ્ત થાય છે–તેના કારણે તેને ગુરુ મનાય છે. એટલે કે मा ब्रह्मययन। ४१ साय शुरु पाय छे. तथा “पसत्थगंभीरथि શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy