SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ ॥ अथ चतुर्थ संवरद्वारं प्रारभ्यते ॥ व्याख्यातं तृतीयमदत्तादानविदमणनामकं संवरद्वारम् । अथ ब्रह्मचर्य नामकं क्रमप्राप्तं चतुर्थ संवरद्वारमभिधीयते । अस्य पूर्वेण सहायमभिसंबन्धः-पूर्वत्रादत्तादानविरमणमुक्तं' तच्च मैथुनविरमणमन्तरेण न संभवतीत्यनेन संबन्धेनायातमिदं चतुर्थ संवद्वारम् । तस्येदमादिमं सूत्रम्-'जंबू ' इत्यादि । मूलम्-जंबू ! एत्तो य बंभचेरं उत्तमतवनियमनाणदंसण. चरित्तसमंतविणयमूलं जम नियमगुणप्पहाणजुत्तं हिमवंतमहंततेयमंतं पसत्थगंभीरथिमियमझं अजवसाहुजणाचरियं मोक्खग्गं विसुद्धसिद्धगइनिलयं सासयमव्वाबाहमपुणब्भवं पसत्थं सोम्म सुहं सिवमचलमक्खयकरं जइवरसारक्खियं सुचरियं सुभासियं नवरिं मुणिवरेहिं महापुरिसधीरसूरधम्मियधिइमंताण य सया विसुद्धं भव्वं भव्वजणाणुचरियं निस्संकियं निब्भयं नित्तुसं निरायासं निरुवलेवं निव्वुइघरं नियमनिप्पकंपं तव चतुर्थ संवर द्वार प्रारंभतृतीय अदत्तादान विरमण नामक संवरद्वार का व्याख्यान हो चुका, अब क्रम प्राप्त चतुर्थे ब्रह्मचर्य नामका संवरद्वार का व्याख्यान प्रारंभ किया जाता हैं। इसका पूर्व संवरद्वार के साथ इस प्रकार से संबंध है-जबतक मैथुन विरमण नहीं होगा तब तक तृतीय संवरद्वार की संभवता नहीं हो सकती, इसलिये उसके अनन्तर सूत्रकार अब इस चतुर्थ संवरद्वार को प्रारंभ कर रहे हैं। उसका यह सर्व प्रथम सूत्र है-'जंबू' इत्यादि । ચોથા સંવરદ્વારનો પ્રારંભ ત્રીજા અદત્તાદાન વિરમણ નામના સંવરદ્વારનું વર્ણન પૂરું થયું, હવે અનુક્રમે આવતા ચેથા બ્રહ્મચર્ય નામના સંવરદ્વારનું વર્ણન શરૂ કરવામાં આવે છે. તેને આગળના સંવરદ્વાર સાથે આ પ્રમાણે સંબંધ છે-જ્યાં સુધી મિથુન વિરમણ થાય નહીં ત્યાં સુધી ત્રીજું સંવરદ્વાર સંભવિત થઈ શકતું નથી, તેથી તેનું કથન કર્યા પછી હવે સૂત્રકાર આ ચોથા સંવરદ્વારની શરૂઆત ४२ छ. तेनुं सौथी ५ सूत्र ॥ प्रमाणे छे-“ जंबू' त्याह શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy