SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ०३ सू० १० 'विनय' नामक पञ्चमभावनास्वरूपनिरूपणम् ७६३ क्षणः प्रयोक्तव्यः । तथा-' दाणग्गहण पुच्छणासु' दानग्रहणप्रच्छनासु - दानं लब्धस्थानादे ग्लानादिभ्यो वितरणत्, ग्रहणम् परेण दीयमानस्यैवान्नादेर्ग्रहणम्, प्रच्छना - विस्मृतसूत्रार्थविषये प्रश्नः, एतासु विणओ ' विनयः =दान ग्रहणयो गुर्वा. ज्ञालक्षणः, प्रच्चनायां वन्दनादिरूपः प्रयोक्तव्यः । 1 1 तथा -- निक्खमणपवेसणासु' निष्क्रमणमवेशनयोः = गमनागमनयोः विनयः = गमने आवश्यकीरूपः आगमने नैषेधिकरूपः प्रयोक्तव्यः, किं बहुना ' अण्णेसु य' अन्येषु च एवमाइएस' एवमादिकेषु = एवंविधेषु बहुषु ' कारणसएस ' कारणशतेषु विनयः प्रयोक्तव्यः । कस्मात्कारणाद् विनयः प्रयोक्तव्यः ? इत्याह- ' विणओवि विनयोऽपि तपः न केवलमनशनादिकमेव करने में साधु को (विणओ पउंजियच्चो ) वन्दनादिरूप विनय करना चाहिये । तथा ( दाणग्गहणपुच्छणासु विणओ पउंजियच्वो ) दान मेंदाता द्वारा दिये हुए अन्नादि को का ग्लान आदि साधुओं के लिये वितरण करने में - दाता द्वारा दिये गये अन्नादिक के लेने में गुरु की आज्ञा प्राप्त करना रूप विनय, प्रच्छना में विस्मृत हुए सूत्रार्थ को गुर्वादिकों से पूछने में - वंदनादि रूप विनय भाव रखना चाहिये । तथा (निक्मणपवेसणासु) निष्क्रमण और प्रवेशन में-गमन और आगमन में - ( विणओ पउंजियव्वो) आवश्यकी रूप और नैषेधिकी रूप विनय करना चाहिये अर्थात्-गमन में आवश्यकरूप और आगमन में नैषेधरूप विनय भाव साधु को रखना चाहिये । ( अण्णेसु एवमाइए सुबह कारणेसु इसी तरह के और भी बहुत से सैकडों कारणों में (विणओ पउंजियव्वो) विनय भाव का आचरण करते > આઢિ કરીને વિનય દર્શાવવા જોઈ એ. તથા दाणग्गहण पुच्छणासु विणओ पर जिय०वो " हानमां-दाता द्वारा अपायेस अन्नाहितुं सान माहि साधुगोमां વિતરણ કરવામાં વિનય રાખવા જોઇએ. ગ્રહણ કરવામાં–દાતા દ્વારા અપાયેલ અન્ન આદિ લેવા માટે ગુરુની આજ્ઞા પ્રાપ્ત કરવા રૂપ વિનય પાળવા જોઈએ. પ્રચ્છનામાં—ભૂલાઈ ગયેલ સૂત્રા ગુરુ આદિને પૂછતી વખતે વદ્યણા આદિ રૂપ વિનય ભાવ રાખવા જોઈએ. તથા निक्खमणपवेसणासु " निष्कुभायु भने પ્રવેશનાં ગમન અને આગમનમાં " विणओ पर जियब्वो " આવર્થિકી રૂપ નૈષેધિકી રૂપ વિનય ભાવ સાધુએ રાખવા જોઇએ, એટલે કે ગમનમાં આવસ્થિકી રૂપ અને આગમનમાં નૈષેધિકી રૂપ વિનય ભાવ સાધુએ રાખવે જોઈ એ. बहुसु कारणेसु " मा अडानी अन्य सेडो यामतोभां 66 अणे सुवमाइए પણ " विणओ पउजियव्वो" विनय भाव सायरवो लेहये. अरण " विणओ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર (( (6
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy