SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ ७५४ प्रश्रव्याकरणसूत्रे C 9 " , न कुर्यात् । अयं भावः - शीतत्त निर्वातस्थानस्य ग्रीष्मत्त सवातस्थानस्य वाञ्छां न कुर्यात् । इति । न य ' न च ' डंसमगेसु ' दंशमशकेषु सत्सु ' खुभियव्वं ' क्षोभितव्यम्, दंशमशकादीनामुपद्रवे सत्यपि क्षोभो न कर्तव्य इति भावः । तथा'अग्गीधूमो य' अग्निर्धूमश्र = दंशमशकादीनां निवारणार्थमग्निर्धूमो वा 'न कायव्बो' न कर्तव्यः । एवम् उक्तरूपेण ' संजमबहुले ' संयमबहुल :- संयमः = षट्कायरक्षणलक्षणः, स बहुलः = प्रचुरो यस्य सतथोक्तः, तथा - ' संवरबहुले ' संवर बहुलः = संवरः प्राणातिपाताद्यास्रवद्वारनिरोधः, स बहुल: = प्रचुरो यस्य सतथोक्तः, तथा - 'संबुडबहुले ' संवृतबहुल = संवृतं - कपायेन्द्रियजयः, तद् बहुलं प्रचुरं यस्य स तथोक्तः, तथा - ' समाहिबहुले समाधिबहुल: = समाधिः = चित्तस्वास्थ्यं स बहुलः प्रचुरो यस्य स तथोक्तः, एतादृशो ' धीरे ' धीरः =अक्षोभ्यः ater' कायेन ' फासयंते' स्पृशन् = परीषहान् सहमानइत्यर्थः, तथा - 'सययं' उत्सुकता - भावना रखे अर्थात् शीतऋतु में निर्वातस्थान की और ग्रीष्म ऋतु में हवादार स्थान की इच्छा न करे । तथा - ( न डंसमसगेसुखुभियव्वं ) ठहरे हुए स्थान में दंशमशक आदि का उपद्रव होवे तो उससे उसको क्षुभित नहीं होना चाहिये। और ( अग्गी धूमो न कायन्वो) न उस स्थान पर उन दंशमशक आदि को भगाने के निमित्त अग्नि वा धूआँ करवाना चाहिये । ( एवं ) इस प्रकार की प्रवृत्ति रखने से ( संजमबहुले ) षट्काय रक्षणरूप संयम की प्रचुर मात्रा से युक्त संयम बहुल, तथा ( संवरबहुले ) प्राणात्तिपात आदि आस्रव द्वार के निरोध रूप संवर की प्रचुर मात्रा से सहित होने के कारण संवर बहुल, तथा ( संवुडबहुले ) कषाय और इन्द्रियों के जीतने रूप संवृत की प्रचुर मात्रा से रहित होने के कारण संवृतबहुले, तथा તે નિર્વાંત સ્થાનની કે પ્રવાતસ્થાનની ઉત્સુકતા રાખે નહીં, એટલે કે શિયાળામાં પવન વિનાના સ્થાનની અને ઉનાળામાં હવા આવે તેવા સ્થાનની તેણે ઈચ્છા કરવી નહીં. તથા (6 'न डंस सगेसु खुभियव्वं " तेभने थोलपाना स्थानमा डांस, भ२७२ महिनो उपद्रव होय तो तेथी तेथे झोल याभवेो नहीं. मने "अग्गी धूमो न कायव्वो ” तेमजे ते डांस, भच्छर माहिने नसाउवा भाटे ते स्थानभां अग्नि घुमाडो उशववो लेह से नहीं. " एवं " मा अमरनी प्रवृत्ति रामवाथी " संजम बहुले છંકાય રહ્મરૂપ સયમની અત્યંત માત્રાથી યુક્ત સચમખહુલ તથા संबरबहुले ” प्राणातिपात आहि आखवद्वारना निरोध३५ सवरनी धणी मात्राथी युक्त होवाने अरखे संवरणहुस, तथा " संबुडबहुले " કષાય અને ઇન્દ્રિયાને જીતનાર સંવૃતની અતિ અધિક માત્રાથી યુક્ત હોવાને " 66 શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy