SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ ७४६ प्रश्रव्याकरणसूत्रे वासवसतिः = निवासस्थानं तद्विषया या समितिः = सम्यक् प्रवृत्तिस्तया यो योगः = सम्बन्धस्तेन ' भाविओ ' भावितः - वासितः ' अंतरप्पा ' अन्तरात्मा=जीवः ' निच्चं ' नित्यं = सदा ' अहिगरणकरणकारावणपावकम्मविरए ' अधिकरणकरणकारणपापकर्मविरतः - अधिक्रियते = अधिकारी क्रियते दुर्गतावात्मा येन तदधिकरणम् - आसिञ्चनादिरूपं सावद्यानुष्ठानम्, तस्य यत्स्वयेकरणमन्यतो वा कारणम् - उपलक्षणादनुमोदनं च तदेव पापकर्म = तस्माद् विरतो-निवृत्तो यः सः तथोक्तः, तथा - ' दत्तमणुष्णाय उग्गहरुई ' दत्तानुज्ञातोद्ग्रहरुचि: ' तत्र दत्तस्य = दात्रा वितीर्णस्य एषणीयस्य अनुज्ञातस्य = तीर्थकरगणधरैर्दत्ताज्ञस्य देवकुलादेः उद्ग्रहे= ग्रहणे रुचिः प्रीतिर्यस्य स तथोक्तः अदत्ताननुज्ञातवस तेर परिभोक्तेत्यर्थः, भवइ' भवति ॥ ०६ ॥ " रहित ऐसे एकान्त निवास स्थान में बसने रूप समिति के संबंध से (भाविओ अंतरप्पा ) भवित जीव ( निच्च) सदा ( अहिगरणकरण कारावणपावकम्मविरए) आसिंचनादि सावधानुष्टान के करने कराने और उसकी अनुमोदनारूप पापकर्म से निवृत्त बना रहता हैं । तथा ( दत्तमणुण्णाय उग्गहरुई ) दाता से वितीर्ण, एवं तीर्थकर गणधर आदि देवों द्वारा बसने के लिये अनुज्ञात हुए ऐसे देवकुल आदि स्थान के ग्रहण में प्रीतिवाला होने से वह दत्तानुज्ञात वसति के ग्रहण की रुचि वाला अर्थात् अदत्त अननुज्ञात वसति का अपरिभोक्ता होता है । भावार्थ - अदत्तादानविरमणव्रत की रक्षा और सुस्थिरता के निमित सूत्रकार इस सूत्र द्वारा इसकी पांच भावनाओं में से विविक्तवासवसति नाम की प्रथम भावना का स्वरूप प्रकट करते हुए कहते हैं વિવિક્તવાસવસતિ સમિતિનાં ચેાગથી સ્ત્રી, પશુ, પંડકથી રહિત એવા એકાન્ત निवास स्थानमां वसवाइय समितिना संबंधथी " भाविओ अंतरप्पा " लावित જીવ fre" 2181 अहिगरणकरणकारावणपावकम्मविरए ” आसियनाहि સાવદ્ય અનુષ્ઠાન કરવાથી, કરાવવાથી અને તેની અનુમેાદનારૂપ પાપકમથી નિવૃત્ત થઇ જાય છે. તથા दत्तमणुष्णाय उग्गहरुई ” हातानी वितीर्थ, मने तीर्थ ३२ ગણધર આદિ દેવેદ્વારા વસવાને માટે અનુજ્ઞા મળેલ એવાં દેવકુલ આદિ સ્થાન ગ્રહણ કરવામાં પ્રીતિયુકત હાવાથીતે દત્તાનુજ્ઞાત વસતિને ગ્રહણ કરવાની રુચિવાળો એટલે અદ્યત્ત અનનુજ્ઞાત વતિને ઉપલેગ કરનાર ખને છે. 68 ભાવા ——અદત્તાદાન વિરમણ વ્રતની રક્ષા અને સુસ્થિરતાને નિમિત્તે સૂત્રકાર આ સૂત્રદ્વારા તેની પાંચ ભાવનાઓમાંથી “ વિવિકતવાસવસતિ ” નામની પહેલી ભાવનાનુ સ્વરૂપ પ્રગટ કરતાં બતાવે છેકે સાધુઓએ દેવકુલ આદિ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર 6" 66
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy