SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ २२ प्रश्नव्याकरणसुत्रे वधारणार्थः । हिंसादिभेदतः पञ्चविधा एवं आस्रवाः सन्तीत्यर्थः । अनेन दशाध्य यनस्य प्रश्नव्याकरणसूत्रस्याद्यानि पञ्चाध्ययनानि सूचितानि || सू०२ || अथ प्रथमाध्ययने कतिद्वाराणि ? इति द्वारनिरूपणार्थ श्री सुधर्मास्वामी जम्बूस्वामिनं प्रत्याह - 'जारिसओ' इत्यादि । मूलम् - जारिसओ १, जंनामा२, जहयकओ३, जारिसं फलं देइ ४ | जेवि य करेंति पाव ५, पाणवहं तं निसामेह ||सू०३ || टीका - स प्राणिवधरूप आस्रवः 'जारिसओ' यादृशकः = यत्स्वरूपः, यादृशं तस्य स्वरूपमस्ति, 'जं नामा' यन्नामा यानि = यत्संख्यकानि नामानि सन्ति यस्येति स यन्नामा भवति । 'जहयकओ' यथा च कृतः प्राणिभिः यथा येनमन्दतीवादिपरिणामेन कृतः = समाचरितः - आचरणविषयीकृतः । आचरितः सन् 'जारिस' यादृशं नरकगमनादिकं फलं 'देह' ददाति । 'जेवि य' येऽपि च 'पावा' समुच्चयार्थक है और " एवं " शब्द अवधारणार्थक है । इससे यह पुष्ट होता है कि आस्रव, हिंसा आदि के भेद से पांच ही प्रकार का है। कमती बढती नहीं है । इस कथन से सूत्रकार ने दस अध्ययनात्मक इस प्रश्नव्याकरण शास्त्र के आदि के पांच अध्ययन सूचित किये हैं । सू २ ॥ अब सुधर्मास्वामी " प्रथम अध्ययन में कितने द्वार हैं " इस जंबूस्वामी के प्रश्न का उत्तर देने के लिये द्वार निरूपण के निमित्त कहते हैं 'जारिसओ जं नामा' इत्यादि । टीकार्थ - यह प्राणिवधरूप आस्रव (जारिसओ) जैसा है (जं नामा) जितने इसके नाम है (जहयकओ) प्राणियोंद्वारा यह जिन मन्द तीव्र आदि परिणामो से किया जाने पर ( जारिसं फलं देइ ) जिस प्रकार का उन्हें छे, भने “ एव" शब्द अवधारणार्थ : छे. तेनाथी मे वातने पुष्टि भणे छे કે આસવ, હિંસા આદિના ભેદથી પાંચ જ પ્રકારના છે. વધારે કે ઓછા નથી. આ કથનથી સૂત્રકારે દશ અધ્યયનવાળા આ પ્રશ્નવ્યાકરણ શાસ્ત્રના શરૂઆતનાં यांय अध्ययन सूचित अर्ध्या छे. ॥ सू. २ ॥ હવે સુધર્માસ્વામી “ પ્રથમ અધ્યયનમાં કેટલાં દ્વાર છે. ” એ પ્રકારના જ ખૂસ્વામીના પ્રશ્નને ઉત્તર દેવાને માટે દ્વારનિરૂપણને નિમિત્તે કહે છે— " जारिसओ जं नामा" इत्याहि. टीअर्थ - या आशीवध३५ मात्र "जारिसओ" भेवा छे, "जं नामा" भेटला તેનાં નામ છે, जहयकओ” प्राणीओ द्वारा ते भद्द, तीव्र आहि परिणामोथी जारिसं फलं देइ " ? प्रानु तेभने नराहि३५ इज साये छे, तथा 66 66 કરાતા શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy