SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ अथ तृतीय संवरद्वारं प्रारभ्यते पूर्वस्मिन्नध्ययरे मृषावादविरमण नामकं द्वितीयं संवरद्वारं प्रोक्तम्, तबादत्तादानविरमणं विना न संभवतीत्यतः क्रमप्राप्ते तृतीयेऽध्ययनेऽदत्तादानविरमणनामकं तृतीय संवरद्वारमभिधीयते-'जंबू ' इत्यादि-- मूलम् जंबू ! दत्तमणुन्नायसंवरो नाम होइ तइयं सुव्वय ! महव्वयं गुणब्वयं परदव्वहरणपडिविरइकरणजुत्तं अपरिमियमणंततण्हाणुगय-महिच्छमणवयणकलुस-आयाणसुनिग्गहियं, सुसंजमियमणहत्थयायनिहुयं निहुयं निग्गंथं, णेट्रियं, निरुत्तं, निरासवं, निब्भयं, विमुत्तं उत्तमनरवसभ-पवर-बलवगसुविहियजणसंमयं-परमसाहुधम्मचरणं, जत्थ य गामागरनगर-निगम---खेड-कब्बड---मडंब---दोणमुह---संबाह--पट्टणा समगयं च किंचि दव्वं मणि-मुत्त-सिलप्पवाल-कंस दूस-रयय वरकणग-रयणमाइं पडियं पम्हटुं विप्पणठं न कप्पइ कस्सइ कहेउं वा गेण्हेउं वा अहिरन्न सुवण्णाएणं समले? कंचणेणं अपरिग्गहसंबुडेणं लोगम्मि विहरियव्वं ॥ सू० १॥ टीका-'सुव्यय ' सु-शोभनं व्रतं चारित्रपालनरूपं यस्य तत्संबुद्धौ हे सुव्रत != शोभनव्रतशालिन् ! 'जंबू ' हे जम्बूः ! इदं प्रारभ्यमाणं ' तइयं ' तृती तृतीय संवरद्वार प्रारंभ पूर्व अध्ययनमें मृषावाद विरमण नाम का जो दूसरा संवरद्वार कहा गया है, अदत्तादानविरमण के विना नहीं हो सकता है, इसलिये सूत्रकार क्रमप्राप्त इस तृतीय अध्यय में अदत्तादानविरमण नाम का ત્રીજા સંવરદ્વારનો પ્રારંભ આગળના અધ્યયનમાં મૃષાવાદ વિરમણ નામના બીજા સંવરદ્વાર વિષે જે કહેવામાં આવ્યું તેનું પાલન અદત્તાદાન વિરમણ વિના થઈ શકતું નથી. તેથી સૂત્રકાર અનુક્રમે આવતા આ તૃતીય અધ્યયનમાં અદત્તાદાન વિરમણ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy