SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ सुदशिनी टीका अ० १ सू०९ भावनास्वरूपनिरूपणम् ६३३ णायाम् उद्गमादिदोषरूपायाम् , ' पयए' प्रयतः प्रयत्नवान-तद्गतदोषपरिहारे उद्यमवानित्यर्थः, 'पडिकमित्ता' प्रतिक्रम्य-कायोत्सर्ग कृत्वा 'पसंते' प्रशान्तः= आहारेऽनातुरः तथा-'आसीणसुहनिसणे' आसीनसुखनिषण्णः, तत्र-आसीनः= उपविष्टः, सुखनिषण्णः गमनागमनजनितपरिश्रममवेदयन् सुखपूर्वकं स्थितः, पुनः कीदृशः ? 'मुहुत्तमेत्तं च ' मुहूर्तमानं च, ' झाणसुभजोगनाणसज्झायगोवियमणे' ध्यानशुभयोग ज्ञानस्वाध्यायगोपितमनाः, तत्र ध्यान-धर्मध्यानादिलक्षणम् , शुभयोगः संयमव्यापारः, ज्ञानम्-भगवदुपदिष्टमोक्षहेतुनिरवद्यसाधुवृत्तिपरिचिन्तनम् , तथा-स्वाध्यायः-मूलसूत्रपरिगुणनम् , एतैर्गोपितं = विषयान्तरगमनेन निरुद्धं मनो येन सः, अतएव 'धम्ममणे' धर्ममनाः श्रुतचारित्रलक्षणधर्मयुक्ताः, तथा'अविमणे ' अविमना: अरसविरसादिलाभेऽपि विपादर्जितचित्तः, तथा ' सुह(पुणरवि असणाए पथए ) आगामी काल में उद्गमादि दोष रूप अनेषणा में प्रचत्नशील बना हुआ-अर्थात्-एषणागत दोषों के परिहार में सदा सावधान बना हुआ वह मुनि (पडिकमित्ता) कायोत्सर्ग करके (पसंते ) प्रशान्त बने-आहार में आतुर न बने ( आसीणसुहनिसण्णे) बैठ जावे और मिक्षा के निमित्त गमनागमन में होने वाले परिश्रम का कुछ भी ख्याल न करे प्रत्युत सुखपूर्वक-अच्छी तरह से बैठे। (मुहत्तमेतं च झाणसुभजोगनाणसज्झाय गोबियमणे ) उस समय वह एक मुहूर्ततक धर्मध्यानादिरूप ध्यान से, शुभयोग से, भगवान के द्वारा कथित मोक्ष की हेतुभूत निरवद्य साधुवृत्ति के विचार से, तथा मूलसूत्र के परिगुणन से विषयान्तर में जाते हुए अपने मन को रोके और श्रुतचारित्ररूप धर्म से युक्त अपने मन को रखे। इस तरह (धम्ममग्गे) धर्म मार्ग वाला तथा (अविमणे) अविमन-अरम विरस आदि आहार प्रभाह २डित मनेत तथा " पुणरवि अणेसणाए पयए" भविष्यमा माह દેષરૂપ અનેષણામાં પ્રયત્નશીલ બનીને–એટલે કે એષણાગત દેના ત્યાગમાં सावधान पनीने ते भनि “ पडिक्कमित्ता" यत्सा परीने “पसंते" प्रशान्त मने-माहारने भाट मातुर न अने. " आसीणसुहनिसण्णे" मेसी तय मन ભિક્ષાને નિમિત્ત ગમનાગમનમાં થતાં પરિશ્રમને સહેજ પણ વિચાર ન કરે प्रत्युत सुम पूर्व-सरास२ रीत मेसे "मुहत्तमेत्तं च झाण सुभजोगनोणसज्झाय. गोवियमणे "ते समये ते मे मुहूत सुधी धर्मध्याना३ि५ ध्यानथी, शुस ગથી, ભગવાન દ્વારા કથિત સેક્ષની હેતુભૂત નિરવદ્ય સાધુ વૃત્તિના વિચારથી, તથા મૂળસૂત્રના પરિગુણનની બહારના વિષયમાં પિતાના મનને જતા रो मने पोताना भनने श्रुतयारित्र३५ धर्ममा ५वे. २ रीते “धम्ममागे” धमनवा तथा “ अविमणे" माविमन-मरस, नीरस २मा माहार प्राप्तिमा શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy