SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० १ सू०४ अहिंसाप्राममहापुरुषनिरूपणम् ५९९ य ' धीरमतिबुद्धयश्च = धीरा - स्थिरामतिः अवग्रहादिका, बुद्धि: =ओत्पत्तिक्यायेषां ते तथोक्ताः, तथा ' जे ते ' थे ते, ' आसीविसउगतेयकप्पा' आशीविषोग्रतेजः कल्पाः = आशीविषाः सर्पास्ते च ते उग्रतेजसः घोरविषधराश्च आशीविषोग्रतेजसस्तत्तल्याः ये ते आशीविषोप्रतेजः कल्पाः । तथा 'निच्छयववसायप-ज्ज तकयमईया ' निश्चयव्यवसायपर्याप्तकृतमतयः = निश्चयः = वस्तुनिर्णयो, व्यवसायः = उद्यमः पुरुषकारइति यावत् तद्विषये पर्याप्ता=परिपूर्णा कृता = विहिता मतिर्बुद्धिर्यैस्ते तथोक्ताः सकलवस्तु निर्णायका इत्यर्थः तथा - ' गिच्चं सज्झायज्ज्ञाणा' नित्यं स्वाध्यायध्यानाः - नित्यं - सर्वदा स्वाध्यायो - वाचनादिकम्, ध्यानं दुर्ध्यानतश्चिनिरोद्धरूपं येषां तथोक्ताः, अतएव 'अणुवद्धधम्मज्झाणा' अनुबद्धधर्मध्यानाः= अनुबद्ध- धाराप्रवाहन्यायेन निरन्तरं धृतं धर्मध्यानम् - आज्ञाविचयापायविचयविपाकविचयसंस्थानविचयरूपं यैस्ते, तथा - 'पंचमहब्बयचरितजुत्ता' पञ्चमहाव्रतचारित्रयुक्ताः = पञ्च महाव्रतानि=माणातिपातादि चिरमणलक्षणानि तद्रूपं यच्चारित्रं तेन एवं औत्पत्तिकी आदि बुद्धि जिनकी धीर - स्थिर है, तथा (जे ते आसी विसग्गतेयकप्पा ) जो सर्प के समान उग्रतेज वाले है, (निच्छुयववसायपजत्तकयमइया ) निश्वयवस्तुनिर्णय करने में एवं उद्यम - पुरुषार्थ करने में जिन्होंने अपनी बुद्धि को परिपूर्ण बना लिया है, अर्थात् जो अच्छी तरह से समस्त वस्तुओं का निर्णय करने वाले हैं तथा (निच्चं सज्झायज्झाणा ) जो नित्य ही वाचनादिरूप स्वाध्याय में एवं आर्त्तरौद्ररूप दुन से चित्त निरोधरूप ध्यान में मग्न रहते हैं, इसीलिये (अणुबद्धधम्मज्झाणा ) धारा प्रवाह न्याय से जिनका निरन्तर आज्ञाविचय, अपायविचय, संस्थानविचय रूप धर्मध्यान होता रहता है, तथा ( पंचमहव्वय चरितजुत्ता ) जो प्राणातिपातादि विरमणरूप पंचमहाव्रतों से (6 અવગ્રાહારૂપ મિત અને ઔત્પત્તિકી આદિ બુદ્ધિ ધીર-સ્થિર છે, તથા “ ને ते आसी विग्गते कप्पा " ने सर्पना समान उग्र ते वाजा छे, “निच्छय ववसाय पज्जन्तकयमइया ” નિશ્ચયવસ્તુ નિર્ણય કરવામાં અને ઉદ્યમ-પુરુષા કરવામાં જેમણે પેાતાની બુદ્ધિને પરિપૂર્ણ બનાવી લીધી છે, સારી રીતે સમસ્ત વસ્તુઓને! નિર્ણય કરનાર છે, તથા ज्झाणा ” જે નિત્યવાચનાદિરૂપ સ્વાઘ્યાયમાં અને આત્ત રૌદ્રરૂપ ચિત્તનિરોધરૂપ જ્ઞાનમાં લીન રહે છે, તેથી ન્યાયથી જેમનું નિરન્તર આજ્ઞાવિચય, અપાય વિચય, સંસ્થાન વિચયરૂપ ધ ધ્યાન રહ્યાં કરે છે, તથા पंचमहव्वयचरित्जुतु " ने प्रशातियाताहि विर अणुत्रद्धधम्मज्जाणा ધારા પ્રવાહે 66 શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર એટલે કે જે निच्च सज्झाय દુર્ધ્યાનમાંથી ܕܕ
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy