SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सुदर्शिनी टीका अ० १ अवतरणिका शुभाशुभं प्रतिपादयन्ति ते प्रश्नाः । एवं ये अपृष्टा एवं शुभाशुभं वदन्ति ते अप्रश्नाः । ये पृष्टा अपृष्टाश्च कथयन्ति ते प्रश्नाऽप्रश्नाः । तथा अन्येऽपि अतिशयाः, नागकुमारैः सुपर्णकुमारैः अन्यैश्च भवनपतिभिः सह साधूनां संवादाः, इत्यादयः सन्ति । W aataaaaaa प्रश्नव्याकरणे पञ्चचत्वारिंशदध्ययननिबन्धः समुपलब्ध आसीत् । तदुक्तं नन्दीसूत्रे - " से किं तं पण्हावागरणाई? पण्हावागरणेसु णं अड त्तरं पसिणस, अट्टुत्तरं अवसिणस, अद्भुत्तरं पसिणाऽपसिणसयं । तं जहा - अंगुठ्ठपरिणाई, बाहुपसिणाई, अद्यागपसिणाई, अन्नेवि विचित्ता दिव्वा विज्जाइसया, नागसुवणेहिं सद्धिं दिव्वा संवाया आघविज्जं ति५ । पण्हावागरणाणं परिता वायणा, संखिज्जा अणुभगदारा संखिज्जा वेढा, संखिज्जा सिलोगा संखिज्जाओ निज्जुतीओ, संखिज्जाओ संगहणी ओ, संखिज्जाओ पडिवत्तीओ, सेणं अंगडयाए दसमे अंगे एगे सुक्खंधे, पणयालीसं अज्झयणा, पणयालीसं उद्देसणकाला, पणयालीसं समुद्दे - सणकाला, संखिज्जाई पयसहस्साईं पयग्गेण, संखेज्जा अक्खरा, अणतागमा, अणता पज्जवा, परित्ता तसा, अनंता थावरा, सासयकडनिबद्ध निकाइया जिणपन्नत्ता भावा आघविज्जति, पन्नविज्जंति, परूविज्र्ज्जति, दंसिज्जति निदंसिज्जंति, उबदसिज्जति, से एवं आया, एवं नाया, एवं विन्नाया, एवं चरणकरणपरूवणा से तं आघविज्जइ । पण्हा वागरणाई " || प्रश्नव्याकरण हुआ है। इनमें १०८प्रश्न, १०८ अप्रश्न, और १०८ही प्रश्नाप्रश्न हैं । जो विद्याएँ अथवा मंत्र, पूछने पर शुभ और अशुभ का कथन करते हैं वे प्रश्न हैं । जो बिना पूछे ही शुभ और अशुभ कहते हैं वे अप्रश्न हैं । तथा जो मिश्ररूप में पूछने पर - शुभ और अशुभ दोनों को प्रगट करते हैं । वे प्रश्नाप्रश्न हैं । इसी तरह और भी अतिशय एवं नागकुमार, सुवर्णकुमार तथा अन्य भवनपतियों के साथ, साधुओं के संवाद इसमें प्रदर्शित किये गये हैं । नंदी सूत्र के वाचनाकाल में प्रश्नव्याकरण में पैंतालीस अध्ययनरूप તેમાં ૧૦૮ પ્રશ્ન, ૧૦૮ અપ્રશ્ન, અને ૧૦૮ પ્રશ્નાપ્રશ્ન છે. જે વિદ્યાએ અથવા મંત્ર, પૂછવામાં આવતાં શુભ અને અશુભનું કથન કરે છે, તેમને પ્રશ્ન કહે છે. પૂછ્યા વિના જ શુભ અને અશુભ ખતાવનારને અપ્રશ્ન કહે છે. તથા જે મિશ્રરૂપે--પૂછવામાં આવતાં શુભ અને અશુભ ખન્નેને પ્રગટ કરે છે તે પ્રશ્નાપ્રશ્ન કહેવાય છે. એજ રીતે ખીજા' પણ નાગકુમાર, સુપ કુમાર તથા અન્ય ભવનપતિઓની સાથે, સાધુઓના ઘણા સવાદ આ સૂત્રમાં બતાવવામાં આવ્યા છે. નદીસૂત્રના વાચનકાળમાં પ્રશ્નવ્યાકરણમાં પિસ્તાળીશ અધ્યયન સમુપલબ્ધ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy