SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ ५८२ प्रश्रव्याकरणसूत्रे दुवालस- चउदस - सोलस - अद्धमास-मास- दोमास -तिमास - चउमास - पंचमास छम्मासभत्तिएहिं' एवं द्वादशचतुर्दश षोडशार्द्धमास मासद्विमासत्रिमासचतुर्मासपञ्चमासषण्मासभक्तिकैः= द्वादशादि षण्मासान्तभक्त तपश्चरणयुक्तैः, तथा-' उक्खिचचरएहिं ' उत्क्षिप्तचरकैः = उत्क्षिप्तं = गृहस्थेन स्वप्रयोजनाय पाकपात्रादुद्धृतमन्यपात्रास्थापितमेवान्नादिकं चरन्ति + अभिग्रह विशेषात्तद्रवेषणाय गच्छन्तीति- उत्क्षि प्रचरकास्तैः =दायकेन पूर्वमेवपाकभाजनादुद्धृतस्य गवेषकैरित्यर्थः तथा 'निक्खीतचरएहि ' निक्षिप्तचरकैः - निक्षिप्तं गृहस्थेन स्वार्थे पाकपात्रादुद्धृत्यान्यपात्रे स्थापितमन्नादिकं चरन्ति तथाविधाभिग्रहवशात्तद्गवेषणाय गच्छन्तीति निक्षिप्त चरकास्तैः=पाकपात्रोदघृतान्यपात्रस्थापिताहारग्रहणाभिग्रहवद्भिरित्यर्थः । तथा' अंतचरएहिं ' अन्तचरकैः = अन्तं = नीरसं तक्रमिश्रितं पर्युषितं च वल्लचणकाद्यन्नंचरन्ति = गवेपयन्ति ये ते तथा तैस्तथोक्तः अन्ताहारग्रहणाभिग्रहवद्भिरित्यर्थः । तथा - ' पंतचरएहिं ' ' प्रान्तचरकैः = प्रान्तं = पुराणकुलत्थ वल्लचणकाद्यन्नं चरन्ति = गवेषयन्ति ये ते तथा तैस्तथोक्ते : =पान्वाहारग्रहणाभिग्रहवद्भिरित्यर्थः । तथा'लूहचरएहिं” रूक्षचरकैः= रूक्ष भोजनग्रहणाभिग्रहवद्भिः, तथा-' समुदाणचरएहिं ' समुदानच रकैः = उच्चावचकुलेषु सामान्यरूपेण भिक्षाग्रहणशीलैः, तथा-'अण्णगिलाइएहिं ' अन्नग्लायकैः - अन्नेन = अभि यह विशेषात् पर्युषितान्न भोजनेन वायक=ग्लानिमापन्न कृश इत्यर्थस्तैः । तथा-' मोणचर एहि ' मौनचरकैः = मौनं - मौनव्रतं तेन चरन्ति ये ते मौनव्रतकाः, तथाविधाभिग्रहवशाद् भिक्षाविशुद्धिप्रश्नाके करने वाले हैं, इसी तरह द्वादश-पांय उपवास, चतुर्दश-छह उप वास, षोडश - सात उपवास, एवं अर्द्धमास, मास, द्विमांस, त्रिमास, चतुर्मास, पञ्चमास, षण्मास भक्तिक- छ महीने के उपवास करनेवाले हैं उनके द्वारा यह सेवित हुई है, तथा (उक्खित्तचर एहिं एवं निक्खिचरएहि, अंतर एहि, पंतचरएहि, लहचर एहिं, समुदाणिचर एहि, अण्णगिलाइएहि, मोचर हिं) उक्षिप्तचरक हैं, निक्षिप्तचरक, अंत चरक हैं, प्रान्तचरक हैं, रूक्षचरक हैं, समुदानचरक हैं, अन्नग्लायक हैं, मौनचरक हैं, अर्धभास, भास, मे भास, त्र, भास, यार भास, पांथ भास, भने षण्मासभक्तिक- छ भासना उपवास ४२नारा द्वारा ते सेवायेा छे. तथा ' उक्खित्तचरएहिं एवं निक्खितचरएहिं, अंतचरएहि, पं'तचरएहि, लूहचरएईि, समुदायचरएहि, अण्णगिलाएहि, मोणवर एहिं ” ? उत्क्षिप्तथर छे, ने निक्षिप्तथर छे, જે અંતચરક છે, ને પ્રાન્તચરક છે, જે રૂક્ષચરક છે, જે સમુદાનચરક છે, જે अन्नरदाय छे, ने भौनय२४ छे. तेभोना द्वारा ते सेवायेस छे तथा "संस " શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy