SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ सुर्शिनी टोका अ० ५ सू० २ परिग्रहस्य त्रिशन्नामनिरूपणम् ५०७ अधुना यन्नामेति द्वितियमन्तरद्वारमाह मूलम्-तस्स नामाणि गोणाणि हुंति तीसं, तं जहापरिग्गहो १, संचयो २, चयो ३, उवचयो ४, निहाणं ५, संभारो ६, संकरो ७ एवं आयारो ८, पिंडो ९. व्वसारो १०, तहा महिच्छा ११, पडिबंधो १२, लोहप्पा १३, महट्टी १४, उवगरणं १५, संरक्षणाय १६, भारो १७,संपायुपायको १८, कलिकरंडी १९, पवित्थरो २०, अणत्थो २१, संथवो २२ अगुत्ती २३, आयासो२४, अविओगो २५, अमुत्ती २६, तण्हा २७, अणत्थगो २८, असत्थी २९. असंतोसे ३०, त्तिविय, तस्स एयाणि एवमादी नामधेजाणि हुंतितीसं ॥ सू० २॥ टीका-'तस्य य ' इत्यादि 'तस्स ' तस्य-परिग्रह नामक पञ्चमाधर्मद्वारस्य च ' नामाणि ' नामानि 'इमानि-अनुपदं वक्ष्यमाणानि 'गोणाणि' गौणानि-गुणनिष्पन्नानि 'हुति' भवन्ति, कियत्संख्यकानि भवन्ति ? इत्याह-' तीसं' त्रिंशत्संख्यकानीति, 'तंजहा' तद्यथा-' परिग्गहो' परिग्रहः - परिगृह्यते इति परिग्रहः--हिरण्य सुवर्ण धनधान्यादिः, १ 'संचयो' संचयः-धनधान्यादि राशीनां समूही करणम् २ 'चयो' चयः-एकैकमितिकृत्वाऽऽदानम् ३, ‘उवचयो' उपचयः-एकैकमितिकृत्वाऽऽदत्तानां धनधान्यादिनां राशिकरणम् ४, 'निहाणं ' निधानं भुम्यादौ अब " यन्नाम" इस द्वितीय अन्तर्द्वार को सूत्रकार कहते है'तस्स नामाणि' इत्यादि। टीकार्थ-( तस्स ) इस परिग्रह के ( गोणाणि नामाणि तीसं हुंति) गुण निष्पन्न तीस नाम हैं। (तंजहा ) वे इस प्रकार हैं-(परिग्गहो १, संचयो २, चयो ३, उवचयो ४, निहाणं ५, संभारो ६, संकरो ७, एवं वे " यन्नाम" से. vlod सन्तरितुं सूत्रा२ वर्णन ४२ छ“ तस्स नामाणि " त्या 21-" तस्स" 241 परिन "गोणाणि नामाणि तीस हुंति" शु!!नुसार श्रीस नाभी छ. “ तं जहा" ते त्रीस नाभी 241 प्रमाणे छ-" परि. ग्गहो १ संचयो २ चयो ३ उवचयो ४ निहाणं ५ संभारो ६संकरो ७ एवंआयारो ८ શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy