SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५०२ प्रश्नव्याकरणसूत्रे 6 " " = भाषा प्रसिद्धानि, 'कुविय' कुप्यानि - गृहोपकरणानि आसन्दीप लयड़कादीनि 'धण' धनानि - गणिमादीनि 'धन्न' धान्यानि - शाल्यादीनि, ' पाण' पानानि = दुग्धादीनि, ' भोगण भोजनानि - अशनादोनि 9 आच्छायण आच्छादनानि - वस्त्रक स्वलादीनि, 'गंध' गन्धा - कोष्ठपुटादि सुगन्धिद्रव्यविशेषाः, 'मल्ल' माल्यानि = पुष्पदीनि ' गंध' गन्धाः - कोष्ठपुटादि सुगन्धिद्रव्यविशेषाः, ' मल्ल ' माल्यानि= पुष्पादीनि, 'भायण' भाजनानि -स्थली कटोरादीनि, 'भवण' भवनानि - प्रासादगृहादीनि, एतेषां द्वन्द्वः, तेषां यो ' विहि ' विधिः-विधानम् - उपार्जनादि लक्षणं तं 'चेब' एव अपि एव शब्दोऽप्पर्थकः, तमपि 'बहुविहियं' बहुविधिकम् - अनेक प्रकारम् ' भुंजिऊण भुक्वा = उपभुज्य इत्यग्रेण संबन्धः, तथा ' भरहं ' भरतं भरतक्षेत्रं च भुक्ता = कोदृशं भरतक्षेत्र मित्याह ? नग नगर' इत्यादि । ' नगनगर निगमजणव यपुर वरदोण मुहखेड कब्बड मडं व संवाहणपट्टणसहस्सपरिमंडियं ' नग नगर निगम जनपद - पुरवर- द्रोणमुख खेट-कर्बटमडम्ब - संवाद - पत्तन सहस्रपरिमण्डितम्, तत्र - ' णग नगाः - पर्वताः ' नगराणि करवर्जितपुराणि, 'निगम निगमाः = वणिग्निवासस्थानानि, 'जणत्रय' जनपदाः = देशाः ' पुर वर' पुरवराणि= नगरश्रेष्ठानि राजधान्यादीनि, 'दोणमुह' कुरसी पलंग आदि, गणिमादिक धन, शाल्यादिक धान्य, दुग्धादिरूप पान, भोजन, वस्त्र, कम्बल आदि आच्छादन, कोष्ठपुट आदि सुगंधित द्रव्यविशेष, पुष्प, स्थाली कटोरा आदि भाजन, प्रासाद गृह आदि भवन, इन सब पदार्थों को उपार्जन आदि करने रूप ( बहुविहियं चैव ) अनेक प्रनार की विधि को भी ( भुंजिऊण ) भोग करके, तथा ( नगनगरनिगम जणवय पुरवर - दोणमुह - खेड - कञ्चड - मडंब संवाह - पट्टणसहस्स परिमंडियं ) नग - पर्वत, नगर- अष्टादश प्रकार के कर से रहित पुर, वणिजनों के निवास स्थानरूप निगम, जनपद- देश, राजधानी आदि " णगर " , शय्या, आसन, वार्डन, डुप्य-भुरसी संग आदि धरनुं राय रथी, सोना भोर आदि धन, थोमा आदि धान्य, दूध याहि पेय द्रव्यो, लोन, वस्त्र, કામળ આદિ એઢવાનાં સાધના, કાપુટ આદિ સુગંધિત દ્રબ્યા, પુષ્પ, થાળી વાટકા આદિવાસણા, પ્રાસાદ ગૃહ અને ભવન, એ સઘળા પદાર્થોનું ઉપાર્જન ४२वा३५ “ बहुविहियं चेव " ने अरे तेन। " भुंजिऊण " ઉપભાગ पुरीने, તથા नगनगर निगम जणवय - पुरवर - दोणमुह - खेड - कबडमडंब - संबाह - पट्टण - सहस्स– परिमंडियं " નગ-પર્યંત, નગર અઢાર પ્રકારના કરથી રહિત શહેર, વેપારીઓના નિવાસસ્થાનરૂપ નિગમ, 66 જનપદ-દેશ, રાજધાની શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર
SR No.006338
Book TitleAgam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1962
Total Pages1010
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_prashnavyakaran
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy